Comments
Loading Comment Form...
Loading Comment Form...
Katame ca te, poṭṭhapāda, mayā ekaṃsikā dhammā desitā paññattā? Idaṃ dukkhanti kho, poṭṭhapāda, mayā ekaṃsiko dhammo desito paññatto. Ayaṃ dukkhasamudayoti kho, poṭṭhapāda, mayā ekaṃsiko dhammo desito paññatto. Ayaṃ dukkhanirodhoti kho, poṭṭhapāda, mayā ekaṃsiko dhammo desito paññatto. Ayaṃ dukkhanirodhagāminī paṭipadāti kho, poṭṭhapāda, mayā ekaṃsiko dhammo desito paññatto.
Kasmā ca te, poṭṭhapāda, mayā ekaṃsikā dhammā desitā paññattā? Ete hi, poṭṭhapāda, atthasaṃhitā, ete dhammasaṃhitā, ete ādibrahmacariyakā ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Tasmā te mayā ekaṃsikā dhammā desitā paññattā.
Santi, poṭṭhapāda, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino— ‘ekantasukhī attā hoti arogo paraṃ maraṇā’ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi— ‘saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino—
“ekantasukhī attā hoti arogo paraṃ maraṇā”’ti? Te ce me evaṃ puṭṭhā ‘āmā’ti paṭijānanti. Tyāhaṃ evaṃ vadāmi— ‘api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā’ti? Iti puṭṭhā ‘no’ti vadanti.
Tyāhaṃ evaṃ vadāmi— ‘api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sañjānāthā’ti? Iti puṭṭhā ‘no’ti vadanti.
Tyāhaṃ evaṃ vadāmi— ‘api pana tumhe āyasmanto jānātha—
“ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā”’ti? Iti puṭṭhā ‘no’ti vadanti.
Tyāhaṃ evaṃ vadāmi— ‘api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha—
“suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya; mayampi hi, mārisā, evaṃpaṭipannā ekantasukhaṃ lokaṃ upapannā”’ti? Iti puṭṭhā ‘no’ti vadanti.
Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti?
“Addhā kho, bhante, evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
“Seyyathāpi, poṭṭhapāda, puriso evaṃ vadeyya— ‘ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ icchāmi taṃ kāmemī’ti. Tamenaṃ evaṃ vadeyyuṃ— ‘ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ khattiyī vā brāhmaṇī vā vessī vā suddī vā’ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ— ‘ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ evaṃnāmā evaṃgottāti vā, dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vāti, amukasmiṃ gāme vā nigame vā nagare vā’ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ— ‘ambho purisa, yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesī’ti? Iti puṭṭho ‘āmā’ti vadeyya.
Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti?
“Addhā kho, bhante, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
“Evameva kho, poṭṭhapāda, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino— ‘ekantasukhī attā hoti arogo paraṃ maraṇā’ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi— ‘saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino—
“ekantasukhī attā hoti arogo paraṃ maraṇā”’ti? Te ce me evaṃ puṭṭhā ‘āmā’ti paṭijānanti. Tyāhaṃ evaṃ vadāmi— ‘api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā’ti? Iti puṭṭhā ‘no’ti vadanti.
Tyāhaṃ evaṃ vadāmi— ‘api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sañjānāthā’ti? Iti puṭṭhā ‘no’ti vadanti.
Tyāhaṃ evaṃ vadāmi— ‘api pana tumhe āyasmanto jānātha—
“ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā”’ti? Iti puṭṭhā ‘no’ti vadanti.
Tyāhaṃ evaṃ vadāmi— ‘api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha—
“suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya; mayampi hi, mārisā, evaṃpaṭipannā ekantasukhaṃ lokaṃ upapannā”’ti? Iti puṭṭhā ‘no’ti vadanti.
Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti?
“Addhā kho, bhante, evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
“Seyyathāpi, poṭṭhapāda, puriso cātumahāpathe nisseṇiṃ kareyya pāsādassa ārohaṇāya. Tamenaṃ evaṃ vadeyyuṃ— ‘ambho purisa, yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā’ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ— ‘ambho purisa, yaṃ tvaṃ na jānāsi na passasi, tassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosī’ti? Iti puṭṭho ‘āmā’ti vadeyya.
Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti?
“Addhā kho, bhante, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
“Evameva kho, poṭṭhapāda, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino— ‘ekantasukhī attā hoti arogo paraṃ maraṇā’ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi— ‘saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino—
“ekantasukhī attā hoti arogo paraṃ maraṇā”’ti? Te ce me evaṃ puṭṭhā ‘āmā’ti paṭijānanti. Tyāhaṃ evaṃ vadāmi— ‘api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā’ti? Iti puṭṭhā ‘no’ti vadanti.
Tyāhaṃ evaṃ vadāmi— ‘api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sañjānāthā’ti? Iti puṭṭhā ‘no’ti vadanti.
Tyāhaṃ evaṃ vadāmi— ‘api pana tumhe āyasmanto jānātha ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā’ti? Iti puṭṭhā ‘no’ti vadanti.
Tyāhaṃ evaṃ vadāmi— ‘api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā tāsaṃ devatānaṃ bhāsamānānaṃ saddaṃ suṇātha—
“suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya; mayampi hi, mārisā, evaṃ paṭipannā ekantasukhaṃ lokaṃ upapannā”’ti? Iti puṭṭhā ‘no’ti vadanti.
Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti?
“Addhā kho, bhante, evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.