Comments
Loading Comment Form...
Loading Comment Form...
Santi, bhikkhave, eke samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi?
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi— ‘yato kho, bho, ayaṃ attā rūpī cātumahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (1:51)
Tamañño evamāha— ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā dibbo rūpī kāmāvacaro kabaḷīkārāhārabhakkho. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (2:52)
Tamañño evamāha— ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (3:53)
Tamañño evamāha— ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā “ananto ākāso”ti ākāsānañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (4:54)
Tamañño evamāha— ‘atthi kho, bho, eso attā yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso ākāsānañcāyatanaṃ samatikkamma “anantaṃ viññāṇan”ti viññāṇañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (5:55)
Tamañño evamāha— ‘atthi kho, bho, so attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso viññāṇañcāyatanaṃ samatikkamma “natthi kiñcī”ti ākiñcaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (6:56)
Tamañño evamāha— ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso ākiñcaññāyatanaṃ samatikkamma “santametaṃ paṇītametan”ti nevasaññānāsaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (7:57)
Imehi kho te, bhikkhave, samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti, sabbe te imeheva sattahi vatthūhi…pe… yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.