Comments
Loading Comment Form...
Loading Comment Form...
Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā, uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi?
‘Rūpī attā hoti arogo paraṃ maraṇā nevasaññīnāsaññī’ti naṃ paññapenti. (1:43)
‘Arūpī attā hoti…pe… . (2:44)
‘Rūpī ca arūpī ca attā hoti… . (3:45)
‘Nevarūpī nārūpī attā hoti… . (4:46)
‘Antavā attā hoti… . (5:47)
‘Anantavā attā hoti… . (6:48)
‘Antavā ca anantavā ca attā hoti… . (7:49)
‘Nevantavā nānantavā attā hoti arogo paraṃ maraṇā nevasaññīnāsaññī’ti naṃ paññapenti. (8:50)
Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti, sabbe te imeheva aṭṭhahi vatthūhi…pe… yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.