Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ vutte, rājā māgadho ajātasattu vedehiputto bhagavantaṃ etadavoca—
“abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya— ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ, bhante, bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yohaṃ pitaraṃ dhammikaṃ dhammarājānaṃ issariyakāraṇā jīvitā voropesiṃ. Tassa me, bhante bhagavā, accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā”ti.
“Taggha tvaṃ, mahārāja, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yaṃ tvaṃ pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā voropesi. Yato ca kho tvaṃ, mahārāja, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuddhihesā, mahārāja, ariyassa vinaye, yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī”ti.
Evaṃ vutte, rājā māgadho ajātasattu vedehiputto bhagavantaṃ etadavoca—
“handa ca dāni mayaṃ, bhante, gacchāma bahukiccā mayaṃ bahukaraṇīyā”ti.
“Yassadāni tvaṃ, mahārāja, kālaṃ maññasī”ti. Atha kho rājā māgadho ajātasattu vedehiputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho bhagavā acirapakkantassa rañño māgadhassa ajātasattussa vedehiputtassa bhikkhū āmantesi—
“khatāyaṃ, bhikkhave, rājā. Upahatāyaṃ, bhikkhave, rājā. Sacāyaṃ, bhikkhave, rājā pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā na voropessatha, imasmiññeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ uppajjissathā”ti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Sāmaññaphalasuttaṃ niṭṭhitaṃ dutiyaṃ.