Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena āyasmā upanando sakyaputto sāvatthiyaṃ senāsanaṃ gahetvā aññataraṃ gāmakāvāsaṃ agamāsi. Tatthapi senāsanaṃ aggahesi. Atha kho tesaṃ bhikkhūnaṃ etadahosi—
“ayaṃ, āvuso, āyasmā upanando sakyaputto bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako. Sacāyaṃ idha vassaṃ vasissati, sabbeva mayaṃ na phāsu bhavissāma. Handa naṃ pucchāmā”ti. Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ etadavocuṃ—
“nanu tayā, āvuso upananda, sāvatthiyaṃ senāsanaṃ gahitan”ti?
“Evamāvuso”ti.
“Kiṃ pana tvaṃ, āvuso upananda, eko dve paṭibāhasī”ti?
“Idha dānāhaṃ, āvuso, muñcāmi; tattha gaṇhāmī”ti.
Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma āyasmā upanando sakyaputto eko dve paṭibāhessatī”ti. Bhagavato etamatthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, upananda, eko dve paṭibāhasī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, eko dve paṭibāhissasi? Tattha tayā, moghapurisa, gahitaṃ idha muttaṃ, idha tayā gahitaṃ tatra muttaṃ. Evaṃ kho tvaṃ, moghapurisa, ubhayattha paribāhiro. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“na, bhikkhave, ekena dve paṭibāhitabbā. Yo paṭibāheyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena vinayakathaṃ kathesi, vinayassa vaṇṇaṃ bhāsati, vinayapariyattiyā vaṇṇaṃ bhāsati, ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati. Bhikkhūnaṃ etadahosi—
“bhagavā kho anekapariyāyena vinayakathaṃ katheti, vinayassa vaṇṇaṃ bhāsati, vinayapariyattiyā vaṇṇaṃ bhāsati, ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati. Handa mayaṃ, āvuso, āyasmato upālissa santike vinayaṃ pariyāpuṇāmā”ti. Tedha bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti. Āyasmā upāli ṭhitakova uddisati therānaṃ bhikkhūnaṃ gāravena. Therāpi bhikkhū ṭhitakāva uddisāpenti dhammagāravena. Tattha therā ceva bhikkhū kilamanti, āyasmā ca upāli kilamati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, navakena bhikkhunā uddisantena samake vā āsane nisīdituṃ, uccatare vā dhammagāravena; therena bhikkhunā uddisāpentena samake vā āsane nisīdituṃ, nīcatare vā dhammagāravenā”ti.
Tena kho pana samayena bahū bhikkhū āyasmato upālissa santike ṭhitakā uddesaṃ paṭimānentā kilamanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, samānāsanikehi saha nisīditun”ti. Atha kho bhikkhūnaṃ etadahosi—
“kittāvatā nu kho samānāsaniko hotī”ti? Bhagavato etamatthaṃ ārocesuṃ—
“anujānāmi, bhikkhave, tivassantarena saha nisīditun”ti.
Tena kho pana samayena sambahulā bhikkhū samānāsanikā mañce nisīditvā mañcaṃ bhindiṃsu, pīṭhe nisīditvā pīṭhaṃ bhindiṃsu. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tivaggassa mañcaṃ, tivaggassa pīṭhan”ti. Tivaggopi mañce nisīditvā mañcaṃ bhindi, pīṭhe nisīditvā pīṭhaṃ bhindi…pe… “anujānāmi, bhikkhave, duvaggassa mañcaṃ, duvaggassa pīṭhan”ti.
Tena kho pana samayena bhikkhū asamānāsanikehi saha dīghāsane nisīdituṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ṭhapetvā paṇḍakaṃ, mātugāmaṃ, ubhatobyañjanakaṃ, asamānāsanikehi saha dīghāsane nisīditun”ti. Atha kho bhikkhūnaṃ etadahosi—
“kittakaṃ pacchimaṃ nu kho dīghāsanaṃ hotī”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, yaṃ tiṇṇaṃ pahoti, ettakaṃ pacchimaṃ dīghāsanan”ti.
Tena kho pana samayena visākhā migāramātā saṃghassa atthāya sāḷindaṃ pāsādaṃ kārāpetukāmā hoti hatthinakhakaṃ. Atha kho bhikkhūnaṃ etadahosi—
“kiṃ nu kho bhagavatā pāsādaparibhogo anuññāto kiṃ ananuññāto”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sabbaṃ pāsādaparibhogan”ti.
Tena kho pana samayena rañño pasenadissa kosalassa ayyikā kālaṅkatā hoti. Tassa kālaṃkiriyāya saṃghassa bahuṃ akappiyabhaṇḍaṃ uppannaṃ hoti, seyyathidaṃ— āsandi, pallaṅko, gonako, cittako, paṭikā, paṭalikā, tūlikā, vikatikā, uddalomī, ekantalomī, kaṭṭissaṃ, koseyyaṃ, kuttakaṃ, hatthattharaṃ, assattharaṃ, rathattharaṃ, ajinapaveṇi, kadalimigapavarapaccattharaṇaṃ, sauttaracchadaṃ, ubhatolohitakūpadhānaṃ. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āsandiyā pāde chinditvā paribhuñjituṃ, pallaṅkassa vāḷe bhinditvā paribhuñjituṃ, tūlikaṃ vijaṭetvā bibbohanaṃ kātuṃ, avasesaṃ bhūmattharaṇaṃ kātun”ti.