Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena sāvatthiyā avidūre aññatarasmiṃ gāmakāvāse āvāsikā bhikkhū upaddutā honti āgantukagamikānaṃ bhikkhūnaṃ senāsanaṃ paññapentā. Atha kho tesaṃ bhikkhūnaṃ etadahosi—
“etarahi kho mayaṃ, āvuso, upaddutā āgantukagamikānaṃ bhikkhūnaṃ senāsanaṃ paññapentā. Handa mayaṃ, āvuso, sabbaṃ saṃghikaṃ senāsanaṃ ekassa dema. Tassa santakaṃ paribhuñjissāmā”ti. Te sabbaṃ saṃghikaṃ senāsanaṃ ekassa adaṃsu. Āgantukā bhikkhū te bhikkhū etadavocuṃ—
“amhākaṃ, āvuso, senāsanaṃ paññapethā”ti.
“Natthāvuso, saṃghikaṃ senāsanaṃ; sabbaṃ amhehi ekassa dinnan”ti.
“Kiṃ pana tumhe, āvuso, saṃghikaṃ senāsanaṃ vissajjethā”ti?
“Evamāvuso”ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma bhikkhū saṃghikaṃ senāsanaṃ vissajjessantī”ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… “saccaṃ kira, bhikkhave, bhikkhū saṃghikaṃ senāsanaṃ vissajjentī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā saṃghikaṃ senāsanaṃ vissajjessanti? Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“Pañcimāni, bhikkhave, avissajjiyāni, na vissajjetabbāni, saṃghena vā gaṇena vā puggalena vā. Vissajjitānipi avissajjitāni honti. Yo vissajjeyya, āpatti thullaccayassa. Katamāni pañca? Ārāmo, ārāmavatthu— idaṃ paṭhamaṃ avissajjiyaṃ, na vissajjetabbaṃ, saṃghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya, āpatti thullaccayassa.
Vihāro, vihāravatthu— idaṃ dutiyaṃ avissajjiyaṃ, na vissajjetabbaṃ, saṃghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya, āpatti thullaccayassa.
Mañco, pīṭhaṃ, bhisi, bibbohanaṃ— idaṃ tatiyaṃ avissajjiyaṃ, na vissajjetabbaṃ, saṃghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya, āpatti thullaccayassa.
Lohakumbhī, lohabhāṇakaṃ, lohavārako, lohakaṭāhaṃ, vāsi, parasu, kuṭhārī, kudālo, nikhādanaṃ— idaṃ catutthaṃ avissajjiyaṃ, na vissajjetabbaṃ, saṃghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya, āpatti thullaccayassa.
Valli, veḷu, muñjaṃ, pabbajaṃ, tiṇaṃ, mattikā, dārubhaṇḍaṃ, mattikābhaṇḍaṃ— idaṃ pañcamaṃ avissajjiyaṃ, na vissajjetabbaṃ, saṃghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya, āpatti thullaccayassa. Imāni kho, bhikkhave, pañca avissajjiyāni, na vissajjetabbāni, saṃghena vā gaṇena vā puggalena vā. Vissajjitānipi avissajjitāni honti. Yo vissajjeyya, āpatti thullaccayassā”ti.