Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena saṃghassa sāṭiyaggāhāpako na hoti…pe… pattaggāhāpako na hoti…pe… ārāmikapesako na hoti…pe… sāmaṇerapesako na hoti. Sāmaṇerā apesiyamānā kammaṃ na karonti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ sāmaṇerapesakaṃ sammannituṃ— yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, pesitāpesitañca jāneyya. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuṃ sāmaṇerapesakaṃ sammanneyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Saṃgho itthannāmaṃ bhikkhuṃ sāmaṇerapesakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno sāmaṇerapesakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Sammato saṃghena itthannāmo bhikkhu sāmaṇerapesako. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Tatiyabhāṇavāro niṭṭhito.
Senāsanakkhandhako chaṭṭho.
Tassuddānaṃ
Vihāraṃ buddhaseṭṭhena,
apaññattaṃ tadā ahu;
Tahaṃ tahaṃ nikkhamanti,
vāsā te jinasāvakā.
Seṭṭhī gahapati disvā,
bhikkhūnaṃ idamabravi;
Kārāpeyyaṃ vaseyyātha,
paṭipucchiṃsu nāyakaṃ.
Vihāraṃ aḍḍhayogañca,
pāsādaṃ hammiyaṃ guhaṃ;
Pañcaleṇaṃ anuññāsi,
vihāre seṭṭhi kārayi.
Jano vihāraṃ kāreti,
akavāṭaṃ asaṃvutaṃ;
Kavāṭaṃ piṭṭhasaṅghāṭaṃ,
udukkhalañca uttari.
Āviñchanacchiddaṃ rajjuṃ,
vaṭṭiñca kapisīsakaṃ;
Sūcighaṭitāḷacchiddaṃ,
lohakaṭṭhavisāṇakaṃ.
Yantakaṃ sūcikañceva,
chadanaṃ ullittāvalittaṃ;
Vedijālasalākañca,
cakkali santharena ca.
Miḍḍhi bidalamañcañca,
sosānikamasārako;
Bundikuḷirapādañca,
āhaccāsandi uccake.
Sattaṅgo ca bhaddapīṭhaṃ,
pīṭhakeḷakapādakaṃ;
Āmalāphalakā kocchā,
palālapīṭhameva ca.
Uccāhipaṭipādakā,
aṭṭhaṅguli ca pādakā;
Suttaṃ aṭṭhapadaṃ coḷaṃ,
tūlikaṃ aḍḍhakāyikaṃ.
Giraggo bhisiyo cāpi,
dussaṃ senāsanampi ca;
Onaddhaṃ heṭṭhā patati,
uppāṭetvā haranti ca.
Bhattiñca hatthabhattiñca,
anuññāsi tathāgato;
Titthiyā vihāre cāpi,
thusaṃ saṇhañca mattikā.
Ikkāsaṃ pāṇikaṃ kuṇḍaṃ,
sāsapaṃ sitthatelakaṃ;
Ussanne paccuddharituṃ,
pharusaṃ gaṇḍumattikaṃ.
Ikkāsaṃ paṭibhānañca,
nīcā cayo ca āruhaṃ;
Paripatanti āḷakā,
aḍḍhakuṭṭaṃ tayo puna.
Khuddake kuṭṭapādo ca,
ovassati saraṃ khilaṃ;
Cīvaravaṃsaṃ rajjuñca,
āḷindaṃ kiṭikena ca.
Ālambanaṃ tiṇacuṇṇaṃ,
heṭṭhāmagge nayaṃ kare;
Ajjhokāse otappati,
sālaṃ heṭṭhā ca bhājanaṃ.
Vihāro koṭṭhako ceva,
pariveṇaggisālakaṃ;
Ārāme ca puna koṭṭhe,
heṭṭhaññeva nayaṃ kare.
Sudhaṃ anāthapiṇḍi ca,
saddho sītavanaṃ agā;
Diṭṭhadhammo nimantesi,
saha saṃghena nāyakaṃ.
Āṇāpesantarāmagge,
ārāmaṃ kārayī gaṇo;
Vesāliyaṃ navakammaṃ,
purato ca pariggahi.
Ko arahati bhattagge,
tittirañca avandiyā;
Pariggahitantaragharā,
tūlo sāvatthi osari.
Patiṭṭhāpesi ārāmaṃ,
bhattagge ca kolāhalaṃ;
Gilānā varaseyyā ca,
lesā sattarasā tahiṃ.
Kena nu kho kathaṃ nu kho,
vihāraggena bhājayi;
Pariveṇaṃ anubhāgañca,
akāmā bhāgaṃ no dade.
Nissīmaṃ sabbakālañca,
gāhā senāsane tayo;
Upanando ca vaṇṇesi,
ṭhitakā samakāsanā.
Samānāsanikā bhindiṃsu,
tivaggā ca duvaggikaṃ;
Asamānāsanikā dīghaṃ,
sāḷindaṃ paribhuñjituṃ.
Ayyikā ca avidūre,
bhājitañca kīṭāgire;
Āḷavī piṇḍakakuṭṭehi,
dvāraaggaḷavaṭṭikā.
Ālokasetakāḷañca,
geruchādanabandhanā;
Bhaṇḍikhaṇḍaparibhaṇḍaṃ,
vīsa tiṃsā ca kālikā.
Osite akataṃ vippaṃ,
khudde chappañcavassikaṃ;
Aḍḍhayoge ca sattaṭṭha,
mahalle dasa dvādasa.
Sabbaṃ vihāraṃ ekassa,
aññaṃ vāsenti saṃghikaṃ;
Nissīmaṃ sabbakālañca,
pakkami vibbhamanti ca.
Kālañca sāmaṇerañca,
sikkhāpaccakkhaantimaṃ;
Ummattakhittacittā ca,
vedanāpattidassanā.
Appaṭikammadiṭṭhiyā,
paṇḍakā theyyatitthiyā;
Tiracchānamātupitu,
arahantā ca dūsakā.
Bhedakā lohituppādā,
ubhato cāpi byañjanakā;
Mā saṃghassa parihāyi,
kammaṃ aññassa dātave.
Vippakate ca aññassa,
kate tasseva pakkame;
Vibbhamati kālaṅkato,
sāmaṇero ca jāyati.
Paccakkhāto ca sikkhāya,
antimajjhāpannako yadi;
Saṃghova sāmiko hoti,
ummattakhittavedanā.
Adassanāppaṭikamme,
diṭṭhi tasseva hoti taṃ;
Paṇḍako theyyatitthī ca,
tiracchānamātupettikaṃ.
Ghātako dūsako cāpi,
bhedalohitabyañjanā;
Paṭijānāti yadi so,
saṃghova hoti sāmiko.
Harantaññatra kukkuccaṃ,
undriyati ca kambalaṃ;
Dussañca cammacakkalī,
coḷakaṃ akkamanti ca.
Allā upāhanāniṭṭhu,
likhanti apassenti ca;
Apassenaṃ likhateva,
dhotapaccattharena ca.
Rājagahe na sakkonti,
lāmakaṃ bhattuddesakaṃ;
Kathaṃ nu kho paññāpakaṃ,
bhaṇḍāgārikasammuti.
Paṭiggāhabhājako cāpi,
yāgu ca phalabhājako;
Khajjakabhājako ceva,
appamattakavissajje.
Sāṭiyaggāhāpako ceva,
tatheva pattaggāhako;
Ārāmikasāmaṇera,
pesakassa ca sammuti.
Sabbābhibhū lokavidū,
hitacitto vināyako;
Leṇatthañca sukhatthañca,
jhāyituñca vipassitunti.
Senāsanakkhandhako niṭṭhito.