Comments
Loading Comment Form...
Loading Comment Form...
Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi?
‘Rūpī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti. (1:19)
‘Arūpī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti. (2:20)
‘Rūpī ca arūpī ca attā hoti…pe… . (3:21)
‘Nevarūpī nārūpī attā hoti… . (4:22)
‘Antavā attā hoti… . (5:23)
‘Anantavā attā hoti… . (6:24)
‘Antavā ca anantavā ca attā hoti… . (7:25)
‘Nevantavā nānantavā attā hoti… . (8:26)
‘Ekattasaññī attā hoti… . (9:27)
‘Nānattasaññī attā hoti… . (10:28)
‘Parittasaññī attā hoti… . (11:29)
‘Appamāṇasaññī attā hoti… . (12:30)
‘Ekantasukhī attā hoti… . (13:31)
‘Ekantadukkhī attā hoti… . (14:32)
‘Sukhadukkhī attā hoti… . (15:33)
‘Adukkhamasukhī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti. (16:34)
Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti, sabbe te imeheva soḷasahi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe… yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.