16.1.6 Mahākapijātaka
Bārāṇasyaṃ ahū rājā,
kāsīnaṃ raṭṭhavaḍḍhano;
Mittāmaccaparibyūḷho,
agamāsi migājinaṃ. 
Tattha brāhmaṇamaddakkhi,
setaṃ citraṃ kilāsinaṃ;
Viddhastaṃ koviḷāraṃva,
kisaṃ dhamanisanthataṃ. 
Paramakāruññataṃ pattaṃ,
disvā kicchagataṃ naraṃ;
Avaca byamhito rājā,
“yakkhānaṃ katamo nusi. 
Hatthapādā ca te setā,
tato setataraṃ siro;
Gattaṃ kammāsavaṇṇaṃ te,
kilāsabahulo casi. 
Vaṭṭanāvaḷi saṅkāsā,
piṭṭhi te ninnatunnatā;
Kāḷapabbāva te aṅgā,
nāññaṃ passāmi edisaṃ. 
Ugghaṭṭapādo tasito,
kiso dhamanisanthato;
Chāto ātattarūposi,
kutosi kattha gacchasi. 
Duddasī appakārosi,
dubbaṇṇo bhīmadassano;
Janetti yāpi te mātā,
na taṃ iccheyya passituṃ. 
Kiṃ kammamakaraṃ pubbe,
Kaṃ avajjhaṃ aghātayi;
Kibbisaṃ yaṃ karitvāna,
Idaṃ dukkhaṃ upāgami”. 
“Taggha te ahamakkhissaṃ,
yathāpi kusalo tathā;
Saccavādiñhi lokasmiṃ,
pasaṃsantīdha paṇḍitā. 
Eko caraṃ gogaveso,
mūḷho accasariṃ vane;
Araññe irīṇe vivane,
nānākuñjarasevite. 
Vāḷamigānucarite,
vippanaṭṭhosmi kānane;
Acariṃ tattha sattāhaṃ,
khuppipāsasamappito. 
Tattha tindukamaddakkhiṃ,
visamaṭṭhaṃ bubhukkhito;
Papātamabhilambantaṃ,
sampannaphaladhārinaṃ. 
Vātassitāni bhakkhesiṃ,
tāni rucciṃsu me bhusaṃ;
Atitto rukkhamārūhiṃ,
tattha hessāmi āsito. 
Ekaṃ me bhakkhitaṃ āsi,
dutiyaṃ abhipatthitaṃ;
Tato sā bhañjatha sākhā,
chinnā pharasunā viya. 
Sohaṃ sahāva sākhāhi,
uddhampādo avaṃsiro;
Appatiṭṭhe anālambe,
giriduggasmi pāpataṃ. 
Yasmā ca vāri gambhīraṃ,
tasmā na samapajjisaṃ;
Tattha sesiṃ nirānando,
anūnā dasa rattiyo. 
Athettha kapi māgañchi,
gonaṅgulo darīcaro;
Sākhāhi sākhaṃ vicaranto,
khādamāno dumapphalaṃ. 
So maṃ disvā kisaṃ paṇḍuṃ,
kāruññamakaraṃ mayi;
Ambho ko nāma so ettha,
evaṃ dukkhena aṭṭito. 
Manusso amanusso vā,
attānaṃ me pavedaya;
Tassañjaliṃ paṇāmetvā,
idaṃ vacanamabraviṃ. 
Manussohaṃ byasampatto,
sā me natthi ito gati;
Taṃ vo vadāmi bhaddaṃ vo,
tvañca me saraṇaṃ bhava. 
Garuṃ silaṃ gahetvāna,
vicarī pabbate kapi;
Silāya yoggaṃ katvāna,
nisabho etadabravi. 
Ehi me piṭṭhimāruyha,
gīvaṃ gaṇhāhi bāhubhi;
Ahaṃ taṃ uddharissāmi,
giriduggata vegasā. 
Tassa taṃ vacanaṃ sutvā,
vānarindassa sirīmato;
Piṭṭhimāruyha dhīrassa,
gīvaṃ bāhāhi aggahiṃ. 
So maṃ tato samuṭṭhāsi,
tejassī balavā kapi;
Vihaññamāno kicchena,
giriduggata vegasā. 
Uddharitvāna maṃ santo,
nisabho etadabravi;
Iṅgha maṃ samma rakkhassu,
pasupissaṃ muhuttakaṃ. 
Sīhā byagghā ca dīpī ca,
acchakokataracchayo;
Te maṃ pamattaṃ hiṃseyyuṃ,
te tvaṃ disvā nivāraya. 
Evaṃ me parittātūna,
pasupī so muhuttakaṃ;
Tadāhaṃ pāpikaṃ diṭṭhiṃ,
paṭilacchiṃ ayoniso. 
Bhakkho ayaṃ manussānaṃ,
yathā caññe vane migā;
Yaṃ nūnimaṃ vadhitvāna,
chāto khādeyya vānaraṃ. 
Asito ca gamissāmi,
maṃsamādāya sambalaṃ;
Kantāraṃ nittharissāmi,
pātheyyaṃ me bhavissati. 
Tato silaṃ gahetvāna,
matthakaṃ sannitāḷayiṃ;
Mama gattakilantassa,
pahāro dubbalo ahu. 
So ca vegenudappatto,
kapi ruhira makkhito;
Assupuṇṇehi nettehi,
rodanto maṃ udikkhati. 
‘Māyyomaṃ kari bhaddante,
tvañca nāmedisaṃ kari;
Tvañca kho nāma dīghāvu,
aññe vāretumarahasi. 
Aho vata re purisa,
tāvadukkarakāraka;
Edisā visamā duggā,
papātā uddhato mayā. 
Ānīto paralokāva,
dubbheyyaṃ maṃ amaññatha;
Taṃ tena pāpadhammena,
pāpaṃ pāpena cintitaṃ. 
Mā heva tvaṃ adhammaṭṭha,
vedanaṃ kaṭukaṃ phusi;
Mā heva pāpakammaṃ taṃ,
phalaṃ veḷuṃva taṃ vadhi. 
Tayime natthi vissāso,
pāpadhamma asaññata;
Ehi me piṭṭhito gaccha,
dissamānova santike. 
Muttosi hatthā vāḷānaṃ,
pattosi mānusiṃ padaṃ;
Esa maggo adhammaṭṭha,
tena gaccha yathāsukhaṃ’. 
Idaṃ vatvā giricaro,
rahade pakkhalya matthakaṃ;
Assūni sampamajjitvā,
tato pabbatamāruhi. 
Sohaṃ tenābhisattosmi,
pariḷāhena aṭṭito;
Ḍayhamānena gattena,
vāriṃ pātuṃ upāgamiṃ. 
Agginā viya santatto,
rahado ruhiramakkhito;
Pubbalohitasaṅkāso,
sabbo me samapajjatha. 
Yāvanto udabindūni,
kāyasmiṃ nipatiṃsu me;
Tāvanto gaṇḍa jāyetha,
addhabeluvasādisā. 
Pabhinnā pagghariṃsu me,
kuṇapā pubbalohitā;
Yena yeneva gacchāmi,
gāmesu nigamesu ca. 
Daṇḍahatthā nivārenti,
itthiyo purisā ca maṃ;
Okkitā pūtigandhena,
māssu orena āgamā. 
Etādisaṃ idaṃ dukkhaṃ,
satta vassāni dāni me;
Anubhomi sakaṃ kammaṃ,
pubbe dukkaṭamattano. 
Taṃ vo vadāmi bhaddante,
yāvantettha samāgatā;
Māssu mittāna dubbhittho,
mittadubbho hi pāpako. 
Kuṭṭhī kilāsī bhavati,
yo mittānidha dubbhati;
Kāyassa bhedā mittaddu,
nirayaṃ sopapajjatī”ti. 
Mahākapijātakaṃ chaṭṭhaṃ.