10.1.1 Kāḷudāyittheragāthā
“Aṅgārino dāni dumā bhadante,
Phalesino chadanaṃ vippahāya;
Te accimantova pabhāsayanti,
Samayo mahāvīra bhāgī rasānaṃ. 
Dumāni phullāni manoramāni,
Samantato sabbadisā pavanti;
Pattaṃ pahāya phalamāsasānā,
Kālo ito pakkamanāya vīra. 
Nevātisītaṃ na panātiuṇhaṃ,
Sukhā utu addhaniyā bhadante;
Passantu taṃ sākiyā koḷiyā ca,
Pacchāmukhaṃ rohiniyaṃ tarantaṃ. 
Āsāya kasate khettaṃ,
bījaṃ āsāya vappati;
Āsāya vāṇijā yanti,
samuddaṃ dhanahārakā;
Yāya āsāya tiṭṭhāmi,
sā me āsā samijjhatu. 
Punappunaṃ ceva vapanti bījaṃ,
Punappunaṃ vassati devarājā;
Punappunaṃ khettaṃ kasanti kassakā,
Punappunaṃ dhaññamupeti raṭṭhaṃ. 
Punappunaṃ yācanakā caranti,
Punappunaṃ dānapatī dadanti;
Punappunaṃ dānapatī daditvā,
Punappunaṃ saggamupenti ṭhānaṃ. 
Vīro have sattayugaṃ puneti,
Yasmiṃ kule jāyati bhūripañño;
Maññāmahaṃ sakkati devadevo,
Tayā hi jāto muni saccanāmo. 
Suddhodano nāma pitā mahesino,
Buddhassa mātā pana māyanāmā;
Yā bodhisattaṃ parihariya kucchinā,
Kāyassa bhedā tidivamhi modati. 
Sā gotamī kālakatā ito cutā,
Dibbehi kāmehi samaṅgibhūtā;
Sā modati kāmaguṇehi pañcahi,
Parivāritā devagaṇehi tehi”. 
“Buddhassa puttomhi asayhasāhino,
Aṅgīrasassappaṭimassa tādino;
Pitupitā mayhaṃ tuvaṃsi sakka,
Dhammena me gotama ayyakosī”ti. 
… Kāḷudāyī thero… .