4.2.6 Sasapaṇḍitajātaka
“Satta me rohitā macchā,
udakā thalamubbhatā;
Idaṃ brāhmaṇa me atthi,
etaṃ bhutvā vane vasa”. 
“Dussa me khettapālassa,
rattibhattaṃ apābhataṃ;
Maṃsasūlā ca dve godhā,
ekañca dadhivārakaṃ;
Idaṃ brāhmaṇa me atthi,
etaṃ bhutvā vane vasa”. 
“Ambapakkaṃ dakaṃ sītaṃ,
Sītacchāyā manoramā;
Idaṃ brāhmaṇa me atthi,
Etaṃ bhutvā vane vasa”. 
“Na sasassa tilā atthi,
Na muggā napi taṇḍulā;
Iminā agginā pakkaṃ,
Mamaṃ bhutvā vane vasā”ti. 
Sasapaṇḍitajātakaṃ chaṭṭhaṃ.
170