4.1.8 Rāhulattheragāthā
“Ubhayeneva sampanno,
rāhulabhaddoti maṃ vidū;
Yañcamhi putto buddhassa,
yañca dhammesu cakkhumā. 
Yañca me āsavā khīṇā,
yañca natthi punabbhavo;
Arahā dakkhiṇeyyomhi,
tevijjo amataddaso. 
Kāmandhā jālapacchannā,
taṇhāchādanachāditā;
Pamattabandhunā baddhā,
macchāva kumināmukhe. 
Taṃ kāmaṃ ahamujjhitvā,
chetvā mārassa bandhanaṃ;
Samūlaṃ taṇhamabbuyha,
sītibhūtosmi nibbuto”ti. 
… Rāhulo thero… .
170