3.2.4 Mahāpanādajātaka
“Panādo nāma so rājā,
yassa yūpo suvaṇṇayo;
Tiriyaṃ soḷasubbedho,
uddhamāhu sahassadhā. 
Sahassakaṇḍo satageṇḍu,
dhajālu haritāmayo;
Anaccuṃ tattha gandhabbā,
cha sahassāni sattadhā. 
Evametaṃ tadā āsi,
yathā bhāsasi bhaddaji;
Sakko ahaṃ tadā āsiṃ,
veyyāvaccakaro tavā”ti. 
Mahāpanādajātakaṃ catutthaṃ.
160