9.1.12 Daddarajātaka
“Yo te puttake akhādi,
dinnabhatto adūsake;
Tasmiṃ dāṭhaṃ nipātehi,
mā te muccittha jīvato”. 
“Ākiṇṇaluddo puriso,
dhāticelaṃva makkhito;
Padesaṃ taṃ na passāmi,
yattha dāṭhaṃ nipātaye. 
Akataññussa posassa,
niccaṃ vivaradassino;
Sabbañce pathaviṃ dajjā,
neva naṃ abhirādhaye”. 
“Kiṃ nu subāhu taramānarūpo,
Paccāgatosi saha māṇavena;
Kiṃ kiccamatthaṃ idhamatthi tuyhaṃ,
Akkhāhi me pucchito etamatthaṃ”. 
“Yo te sakhā daddaro sādhurūpo,
Tassa vadhaṃ parisaṅkāmi ajja;
Purisassa kammāyatanāni sutvā,
Nāhaṃ sukhiṃ daddaraṃ ajja maññe”. 
“Kānissa kammāyatanāni assu,
Purisassa vuttisamodhānatāya;
Kaṃ vā paṭiññaṃ purisassa sutvā,
Parisaṅkasi daddaraṃ māṇavena”. 
“Ciṇṇā kaliṅgā caritā vaṇijjā,
Vettācaro saṅkupathopi ciṇṇo;
Naṭehi ciṇṇaṃ saha vākurehi,
Daṇḍena yuddhampi samajjamajjhe. 
Baddhā kulīkā mitamāḷhakena,
Akkhā jitā saṃyamo abbhatīto;
Abbāhitaṃ pubbakaṃ aḍḍharattaṃ,
Hatthā daḍḍhā piṇḍapaṭiggahena. 
Tānissa kammāyatanāni assu,
Purisassa vuttisamodhānatāya;
Yathā ayaṃ dissati lomapiṇḍo,
_Gāvo hatā kiṃ pana daddarassā”ti. _ 
Daddarajātakaṃ dvādasamaṃ.
Navakanipātaṃ niṭṭhitaṃ.
Tassuddānaṃ
Varagijjha samajjana haṃsavaro,
Nidhisavhaya hārita pāṭaliko;
Ajarāmara dhaṅka titikkha kuto,
Atha dvādasa pekkhana daddaribhīti.