4.1.12 Muditattheragāthā
“Pabbajiṃ jīvikatthohaṃ,
laddhāna upasampadaṃ;
Tato saddhaṃ paṭilabhiṃ,
daḷhavīriyo parakkamiṃ. 
Kāmaṃ bhijjatuyaṃ kāyo,
maṃsapesī visīyaruṃ;
Ubho jaṇṇukasandhīhi,
jaṅghāyo papatantu me. 
Nāsissaṃ na pivissāmi,
vihārā ca na nikkhame;
Napi passaṃ nipātessaṃ,
taṇhāsalle anūhate. 
Tassa mevaṃ viharato,
passa vīriyaparakkamaṃ;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanan”ti. 
… Mudito thero… .
Catukkanipāto niṭṭhito.
Tatruddānaṃ
Nāgasamālo bhagu ca,
sabhiyo nandakopi ca;
Jambuko senako thero,
sambhūto rāhulopi ca. 
Bhavati candano thero,
dasete buddhasāvakā;
Dhammiko sappako thero,
mudito cāpi te tayo;
Gāthāyo dve ca paññāsa,
therā sabbepi terasāti. 
170