9.1.10 Samuggajātaka
“Kuto nu āgacchatha bho tayo janā,
Svāgatā etha nisīdathāsane;
Kaccittha bhonto kusalaṃ anāmayaṃ,
Cirassamabbhāgamanaṃ hi vo idha”. 
“Ahameva eko idha majja patto,
Na cāpi me dutiyo koci vijjati;
Kimeva sandhāya te bhāsitaṃ ise,
‘Kuto nu āgacchatha bho tayo janā’”. 
“Tuvañca eko bhariyā ca te piyā,
Samuggapakkhittanikiṇṇamantare;
Sā rakkhitā kucchigatāva te sadā,
Vāyussa puttena sahā tahiṃ ratā”. 
“Saṃviggarūpo isinā viyākato,
So dānavo tattha samuggamuggili;
Addakkhi bhariyaṃ suci māladhāriniṃ,
Vāyussa puttena sahā tahiṃ rataṃ”. 
“Sudiṭṭharūpamuggatapānuvattinā,
Hīnā narā ye pamadāvasaṃ gatā;
Yathā have pāṇarivettha rakkhitā,
Duṭṭhā mayī aññamabhippamodayi. 
Divā ca ratto ca mayā upaṭṭhitā,
Tapassinā jotirivā vane vasaṃ;
Sā dhammamukkamma adhammamācari,
Akiriyarūpo pamadāhi santhavo. 
Sarīramajjhamhi ṭhitātimaññahaṃ,
Mayhaṃ ayanti asatiṃ asaññataṃ;
Sā dhammamukkamma adhammamācari,
Akiriyarūpo pamadāhi santhavo. 
Surakkhitaṃ meti kathaṃ nu vissase,
Anekacittāsu na hatthi rakkhaṇā;
Etā hi pātālapapātasannibhā,
Etthappamatto byasanaṃ nigaccha”ti. 
“Tasmā hi te sukhino vītasokā,
Ye mātugāmehi caranti nissaṭā;
Etaṃ sivaṃ uttamamābhipatthayaṃ,
Na mātugāmehi kareyya santhavanti”. 
Samuggajātakaṃ dasamaṃ.