4.3.1 Kuṭidūsakajātaka
“Manussasseva te sīsaṃ,
hatthapādā ca vānara;
Atha kena nu vaṇṇena,
agāraṃ te na vijjati”. 
“Manussasseva me sīsaṃ,
hatthapādā ca siṅgila;
Yāhu seṭṭhā manussesu,
sā me paññā na vijjati”. 
“Anavaṭṭhitacittassa,
lahucittassa dubbhino;
Niccaṃ addhuvasīlassa,
sukhabhāvo na vijjati. 
So karassu ānubhāvaṃ,
vītivattassu sīliyaṃ;
Sītavātaparittāṇaṃ,
karassu kuṭavaṃ kapī”ti. 
Kuṭidūsakajātakaṃ paṭhamaṃ.
190