9.1.11 Pūtimaṃsajātaka
“Na kho me ruccati āḷi,
pūtimaṃsassa pekkhanā;
Etādisā sakhārasmā,
ārakā parivajjaye”. 
“Ummattikā ayaṃ veṇī,
vaṇṇeti patino sakhiṃ;
Pajjhāyi paṭigacchantiṃ,
āgataṃ meṇḍamātaraṃ”. 
“Tvaṃ khosi samma ummatto,
dummedho avicakkhaṇo;
Yo tvaṃ matālayaṃ katvā,
akālena vipekkhasi”. 
“Na akāle vipekkheyya,
kāle pekkheyya paṇḍito;
Pūtimaṃsova pajjhāyi,
yo akāle vipekkhati”. 
“Piyaṃ kho āḷi me hotu,
puṇṇapattaṃ dadāhi me;
Pati sañjīvito mayhaṃ,
eyyāsi piyapucchikā”. 
“Piyaṃ kho āḷi te hotu,
puṇṇapattaṃ dadāmi te;
Mahatā parivārena,
essaṃ kayirāhi bhojanaṃ”. 
“Kīdiso tuyhaṃ parivāro,
yesaṃ kāhāmi bhojanaṃ;
Kiṃnāmakā ca te sabbe,
taṃ me akkhāhi pucchitā”. 
“Māliyo caturakkho ca,
piṅgiyo atha jambuko;
Ediso mayhaṃ parivāro,
tesaṃ kayirāhi bhojanaṃ”. 
“Nikkhantāya agārasmā,
bhaṇḍakampi vinassati;
Ārogyaṃ āḷino vajjaṃ,
idheva vasa māgamā”ti. 
Pūtimaṃsajātakaṃ ekādasamaṃ.