17.1.1 Phussattheragāthā
Pāsādike bahū disvā,
bhāvitatte susaṃvute;
Isi paṇḍarasagotto,
apucchi phussasavhayaṃ. 
“Kiṃchandā kimadhippāyā,
kimākappā bhavissare;
Anāgatamhi kālamhi,
taṃ me akkhāhi pucchito”. 
“Suṇohi vacanaṃ mayhaṃ,
isipaṇḍarasavhaya;
Sakkaccaṃ upadhārehi,
ācikkhissāmyanāgataṃ. 
Kodhanā upanāhī ca,
makkhī thambhī saṭhā bahū;
Ussukī nānāvādā ca,
bhavissanti anāgate. 
Aññātamānino dhamme,
gambhīre tīragocarā;
Lahukā agarū dhamme,
aññamaññamagāravā. 
Bahū ādīnavā loke,
uppajjissantyanāgate;
Sudesitaṃ imaṃ dhammaṃ,
kilesessanti dummatī. 
Guṇahīnāpi saṃghamhi,
voharantā visāradā;
Balavanto bhavissanti,
mukharā assutāvino. 
Guṇavantopi saṃghamhi,
voharantā yathātthato;
Dubbalā te bhavissanti,
hirīmanā anatthikā. 
Rajataṃ jātarūpañca,
khettaṃ vatthumajeḷakaṃ;
Dāsidāsañca dummedhā,
sādiyissantyanāgate. 
Ujjhānasaññino bālā,
sīlesu asamāhitā;
Unnaḷā vicarissanti,
kalahābhiratā magā. 
Uddhatā ca bhavissanti,
nīlacīvarapārutā;
Kuhā thaddhā lapā siṅgī,
carissantyariyā viya. 
Telasaṇṭhehi kesehi,
capalā añjanakkhikā;
Rathiyāya gamissanti,
dantavaṇṇikapārutā. 
Ajegucchaṃ vimuttehi,
surattaṃ arahaddhajaṃ;
Jigucchissanti kāsāvaṃ,
odātesu samucchitā. 
Lābhakāmā bhavissanti,
kusītā hīnavīriyā;
Kicchantā vanapatthāni,
gāmantesu vasissare. 
Ye ye lābhaṃ labhissanti,
micchājīvaratā sadā;
Te teva anusikkhantā,
bhajissanti asaṃyatā. 
Ye ye alābhino lābhaṃ,
na te pujjā bhavissare;
Supesalepi te dhīre,
sevissanti na te tadā. 
Milakkhurajanaṃ rattaṃ,
garahantā sakaṃ dhajaṃ;
Titthiyānaṃ dhajaṃ keci,
dhārissantyavadātakaṃ. 
Agāravo ca kāsāve,
tadā tesaṃ bhavissati;
Paṭisaṅkhā ca kāsāve,
bhikkhūnaṃ na bhavissati. 
Abhibhūtassa dukkhena,
sallaviddhassa ruppato;
Paṭisaṅkhā mahāghorā,
nāgassāsi acintiyā. 
Chaddanto hi tadā disvā,
surattaṃ arahaddhajaṃ;
Tāvadeva bhaṇī gāthā,
gajo atthopasaṃhitā. 
‘Anikkasāvo kāsāvaṃ,
yo vatthaṃ paridhassati;
Apeto damasaccena,
na so kāsāvamarahati. 
Yo ca vantakasāvassa,
sīlesu susamāhito;
Upeto damasaccena,
sa ve kāsāvamarahati. 
Vipannasīlo dummedho,
pākaṭo kāmakāriyo;
Vibbhantacitto nissukko,
na so kāsāvamarahati. 
Yo ca sīlena sampanno,
vītarāgo samāhito;
Odātamanasaṅkappo,
sa ve kāsāvamarahati. 
Uddhato unnaḷo bālo,
sīlaṃ yassa na vijjati;
Odātakaṃ arahati,
kāsāvaṃ kiṃ karissati. 
Bhikkhū ca bhikkhuniyo ca,
duṭṭhacittā anādarā;
Tādīnaṃ mettacittānaṃ,
niggaṇhissantyanāgate. 
Sikkhāpentāpi therehi,
bālā cīvaradhāraṇaṃ;
Na suṇissanti dummedhā,
pākaṭā kāmakāriyā. 
Te tathā sikkhitā bālā,
aññamaññaṃ agāravā;
Nādiyissantupajjhāye,
khaḷuṅko viya sārathiṃ. 
Evaṃ anāgataddhānaṃ,
paṭipatti bhavissati;
Bhikkhūnaṃ bhikkhunīnañca,
patte kālamhi pacchime’. 
Purā āgacchate etaṃ,
anāgataṃ mahabbhayaṃ;
Subbacā hotha sakhilā,
aññamaññaṃ sagāravā. 
Mettacittā kāruṇikā,
Hotha sīlesu saṃvutā;
Āraddhavīriyā pahitattā,
Niccaṃ daḷhaparakkamā. 
Pamādaṃ bhayato disvā,
Appamādañca khemato;
Bhāvethaṭṭhaṅgikaṃ maggaṃ,
Phusantā amataṃ padan”ti. 
… Phusso thero… .