40.1.5 Dānapaṭiyādana
Mittāmacce samānetvā,
idaṃ vacanamabraviṃ;
‘Sudullabho mayā laddho,
maṇi jotiraso yathā. 
Kena taṃ pūjayissāma,
appameyyo anūpamo;
Atulo asamo dhīro,
jino appaṭipuggalo. 
Tathāsamasamo ceva,
adutiyo narāsabho;
Dukkaraṃ adhikārañhi,
buddhānucchavikaṃ mayā. 
Nānāpupphe samānetvā,
karoma pupphamaṇḍapaṃ;
Buddhānucchavikaṃ etaṃ,
sabbapūjā bhavissati’. 
Uppalaṃ padumaṃ vāpi,
vassikaṃ adhimuttakaṃ;
Campakaṃ nāgapupphañca,
maṇḍapaṃ kārayiṃ ahaṃ. 
Satāsanasahassāni,
chattacchāyāya paññapiṃ;
Pacchimaṃ āsanaṃ mayhaṃ,
adhikaṃ satamagghati. 
Satāsanasahassāni,
chattacchāyāya paññapiṃ;
Paṭiyādetvā annapānaṃ,
kālaṃ ārocayiṃ ahaṃ. 
Ārocitamhi kālamhi,
padumuttaro mahāmuni;
Vasīsatasahassehi,
nivesanamupesi me. 
Dhārentaṃ uparicchattaṃ,
suphullapupphamaṇḍape;
Vasīsatasahassehi,
nisīdi purisuttamo. 
‘Chattasatasahassāni,
satasahassamāsanaṃ;
Kappiyaṃ anavajjañca,
paṭigaṇhāhi cakkhuma’. 
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mamaṃ tāretukāmo so,
sampaṭicchi mahāmuni.