4.2.2 Kassapamandiyajātaka
“Api kassapa mandiyā,
yuvā sapati hanti vā;
Sabbaṃ taṃ khamate dhīro,
paṇḍito taṃ titikkhati. 
Sacepi santo vivadanti,
khippaṃ sandhīyare puna;
Bālā pattāva bhijjanti,
na te samathamajjhagū. 
Ete bhiyyo samāyanti,
sandhi tesaṃ na jīrati;
Yo cādhipannaṃ jānāti,
yo ca jānāti desanaṃ. 
Eso hi uttaritaro,
Bhāravaho dhuraddharo;
Yo paresādhipannānaṃ,
Sayaṃ sandhātumarahatī”ti. 
Kassapamandiyajātakaṃ dutiyaṃ.
180