4.3.8 Ananusociyajātaka
“Bahūnaṃ vijjatī bhotī,
tehi me kiṃ bhavissati;
Tasmā etaṃ na socāmi,
piyaṃ sammillahāsiniṃ. 
Taṃ tañce anusoceyya,
yaṃ yaṃ tassa na vijjati;
Attānamanusoceyya,
sadā maccuvasaṃ pataṃ. 
Na heva ṭhitaṃ nāsīnaṃ,
Na sayānaṃ na paddhaguṃ;
Yāva byāti nimisati,
Tatrāpi rasatī vayo. 
Tatthattani vatappaddhe,
vinābhāve asaṃsaye;
Bhūtaṃ sesaṃ dayitabbaṃ,
vītaṃ ananusociyan”ti. 
Ananusociyajātakaṃ aṭṭhamaṃ.
200