9.1.9 Haliddirāgajātaka
“Sutitikkhaṃ araññamhi,
pantamhi sayanāsane;
Ye ca gāme titikkhanti,
te uḷāratarā tayā”. 
“Araññā gāmamāgamma,
kiṃsīlaṃ kiṃvataṃ ahaṃ;
Purisaṃ tāta seveyyaṃ,
taṃ me akkhāhi pucchito”. 
“Yo te vissāsaye tāta,
vissāsañca khameyya te;
Sussūsī ca titikkhī ca,
taṃ bhajehi ito gato. 
Yassa kāyena vācāya,
manasā natthi dukkaṭaṃ;
Urasīva patiṭṭhāya,
taṃ bhajehi ito gato. 
Yo ca dhammena carati,
carantopi na maññati;
Visuddhakāriṃ sappaññaṃ,
taṃ bhajehi ito gato. 
Haliddirāgaṃ kapicittaṃ,
purisaṃ rāgavirāginaṃ;
Tādisaṃ tāta mā sevi,
nimmanussampi ce siyā. 
Āsīvisaṃva kupitaṃ,
mīḷhalittaṃ mahāpathaṃ;
Ārakā parivajjehi,
yānīva visamaṃ pathaṃ. 
Anatthā tāta vaḍḍhanti,
bālaṃ accupasevato;
Māssu bālena saṃgacchi,
amitteneva sabbadā. 
Taṃ tāhaṃ tāta yācāmi,
karassu vacanaṃ mama;
Māssu bālena saṃgacchi,
dukkho bālehi saṅgamo”ti. 
Haliddirāgajātakaṃ navamaṃ.