8.1.10 Dīpijātaka
“Khamanīyaṃ yāpanīyaṃ,
kacci mātula te sukhaṃ;
Sukhaṃ te ammā avaca,
sukhakāmāva te mayaṃ”. 
“Naṅguṭṭhaṃ me avakkamma,
Heṭhayitvāna eḷike;
Sājja mātulavādena,
Muñcitabbā nu maññasi”. 
“Puratthāmukho nisinnosi,
Ahaṃ te mukhamāgatā;
Pacchato tuyhaṃ naṅguṭṭhaṃ,
Kathaṃ khvāhaṃ avakkamiṃ”. 
“Yāvatā caturo dīpā,
sasamuddā sapabbatā;
Tāvatā mayhaṃ naṅguṭṭhaṃ,
kathaṃ kho tvaṃ vivajjayi”. 
“Pubbeva metamakkhiṃsu,
mātā pitā ca bhātaro;
Dīghaṃ duṭṭhassa naṅguṭṭhaṃ,
sāmhi vehāyasāgatā”. 
“Tañca disvāna āyantiṃ,
antalikkhasmi eḷike;
Migasaṅgho palāyittha,
bhakkho me nāsito tayā”. 
“Iccevaṃ vilapantiyā,
eḷakiyā ruhagghaso;
Galakaṃ anvāvamaddi,
natthi duṭṭhe subhāsitaṃ. 
Neva duṭṭhe nayo atthi,
Na dhammo na subhāsitaṃ;
Nikkamaṃ duṭṭhe yuñjetha,
_So ca sabbhiṃ na rañjatī”ti. _ 
Dīpijātakaṃ dasamaṃ.
Aṭṭhakanipātaṃ niṭṭhitaṃ.
Tassuddānaṃ
Parisuddhā manāvilā vatthadharā,
Bakarājassa kāyuraṃ daṇḍavaro;
Atha aṅgāra cetiya devilinā,
Atha āditta gaṅgā daseḷakināti.