8.1.3 Mahāpanthakattheragāthā
“Yadā paṭhamamaddakkhiṃ,
satthāramakutobhayaṃ;
Tato me ahu saṃvego,
passitvā purisuttamaṃ. 
Siriṃ hatthehi pādehi,
yo paṇāmeyya āgataṃ;
Etādisaṃ so satthāraṃ,
ārādhetvā virādhaye. 
Tadāhaṃ puttadārañca,
dhanadhaññañca chaḍḍayiṃ;
Kesamassūni chedetvā,
pabbajiṃ anagāriyaṃ. 
Sikkhāsājīvasampanno,
indriyesu susaṃvuto;
Namassamāno sambuddhaṃ,
vihāsiṃ aparājito. 
Tato me paṇidhī āsi,
cetaso abhipatthito;
Na nisīde muhuttampi,
taṇhāsalle anūhate. 
Tassa mevaṃ viharato,
passa vīriyaparakkamaṃ;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ. 
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Arahā dakkhiṇeyyomhi,
vippamutto nirūpadhi. 
Tato ratyā vivasāne,
sūriyuggamanaṃ pati;
Sabbaṃ taṇhaṃ visosetvā,
pallaṅkena upāvisin”ti. 
… Mahāpanthako thero… .
Aṭṭhakanipāto niṭṭhito.
Tatruddānaṃ
Mahākaccāyano thero,
sirimitto mahāpanthako;
Ete aṭṭhanipātamhi,
gāthāyo catuvīsatīti.