4.3.3 Brahmadattajātaka
“Dvayaṃ yācanako rāja,
brahmadatta nigacchati;
Alābhaṃ dhanalābhaṃ vā,
evaṃ dhammā hi yācanā. 
Yācanaṃ rodanaṃ āhu,
pañcālānaṃ rathesabha;
Yo yācanaṃ paccakkhāti,
tamāhu paṭirodanaṃ. 
Mā maddasaṃsu rodantaṃ,
pañcālā susamāgatā;
Tuvaṃ vā paṭirodantaṃ,
tasmā icchāmahaṃ raho”. 
“Dadāmi te brāhmaṇa rohiṇīnaṃ,
Gavaṃ sahassaṃ saha puṅgavena;
Ariyo hi ariyassa kathaṃ na dajjā,
Sutvāna gāthā tava dhammayuttā”ti. 
Brahmadattajātakaṃ tatiyaṃ.
160