2.1.10 Vasabhattheragāthā
“Pubbe hanati attānaṃ,
pacchā hanati so pare;
Suhataṃ hanti attānaṃ,
vītaṃseneva pakkhimā. 
Na brāhmaṇo bahivaṇṇo,
anto vaṇṇo hi brāhmaṇo;
Yasmiṃ pāpāni kammāni,
sa ve kaṇho sujampatī”ti. 
… Vasabho thero… .
Vaggo paṭhamo.
Tassuddānaṃ
Uttaro ceva piṇḍolo,
valliyo tīriyo isi;
Ajino ca meḷajino,
rādho surādho gotamo;
Vasabhena ime honti,
dasa therā mahiddhikāti. 
150