8.1.4 Sumaṅgalajātaka
“Bhusamhi kuddhoti avekkhiyāna,
Na tāva daṇḍaṃ paṇayeyya issaro;
Aṭṭhānaso appatirūpamattano,
Parassa dukkhāni bhusaṃ udīraye. 
Yato ca jāneyya pasādamattano,
Atthaṃ niyuñjeyya parassa dukkaṭaṃ;
Tadāyamatthoti sayaṃ avekkhiya,
Athassa daṇḍaṃ sadisaṃ nivesaye. 
Na cāpi jhāpeti paraṃ na attanaṃ,
Amucchito yo nayate nayānayaṃ;
Yo daṇḍadhāro bhavatīdha issaro,
Sa vaṇṇagutto siriyā na dhaṃsati. 
Ye khattiyā se anisammakārino,
Paṇenti daṇḍaṃ sahasā pamucchitā;
Avaṇṇasaṃyutā jahanti jīvitaṃ,
Ito vimuttāpi ca yanti duggatiṃ. 
Dhamme ca ye ariyappavedite ratā,
Anuttarā te vacasā manasā kammunā ca;
Te santisoraccasamādhisaṇṭhitā,
Vajanti lokaṃ dubhayaṃ tathāvidhā. 
Rājāhamasmi narapamadānamissaro,
Sacepi kujjhāmi ṭhapemi attanaṃ;
Nisedhayanto janataṃ tathāvidhaṃ,
Paṇemi daṇḍaṃ anukampa yoniso”. 
“Sirī ca lakkhī ca taveva khattiya,
Janādhipa mā vijahi kudācanaṃ;
Akkodhano niccapasannacitto,
Anīgho tuvaṃ vassasatāni pālaya. 
Guṇehi etehi upeta khattiya,
Ṭhitamariyavattī suvaco akodhano;
Sukhī anuppīḷa pasāsamediniṃ,
Ito vimuttopi ca yāhi suggatiṃ. 
Evaṃ sunītena subhāsitena,
Dhammena ñāyena upāyaso nayaṃ;
Nibbāpaye saṅkhubhitaṃ mahājanaṃ,
Mahāva megho salilena medinin”ti. 
Sumaṅgalajātakaṃ catutthaṃ.