4.3.2 Duddubhajātaka
“Duddubhāyati bhaddante,
yasmiṃ dese vasāmahaṃ;
Ahampetaṃ na jānāmi,
kimetaṃ duddubhāyati”. 
“Beluvaṃ patitaṃ sutvā,
duddubhanti saso javi;
Sasassa vacanaṃ sutvā,
santattā migavāhinī. 
Appatvā padaviññāṇaṃ,
paraghosānusārino;
Panādaparamā bālā,
te honti parapattiyā. 
Ye ca sīlena sampannā,
paññāyūpasame ratā;
Ārakā viratā dhīrā,
na honti parapattiyā”ti. 
Duddubhajātakaṃ dutiyaṃ.
180