14.1.3 Mahāukkusajātaka
“Ukkā cilācā bandhanti dīpe,
Pajā mamaṃ khādituṃ patthayanti;
Mittaṃ sahāyañca vadehi senaka,
Ācikkha ñātibyasanaṃ dijānaṃ”. 
“Dijo dijānaṃ pavarosi pakkhima,
Ukkusarāja saraṇaṃ taṃ upema;
Pajā mamaṃ khādituṃ patthayanti,
Luddā cilācā bhava me sukhāya”. 
“Mittaṃ sahāyañca karonti paṇḍitā,
Kāle akāle sukhamesamānā;
Karomi te senaka etamatthaṃ,
Ariyo hi ariyassa karoti kiccaṃ”. 
“Yaṃ hoti kiccaṃ anukampakena,
Ariyassa ariyena kataṃ tayīdaṃ;
Attānurakkhī bhava mā adayhi,
Lacchāma putte tayi jīvamāne”. 
“Taveva rakkhāvaraṇaṃ karonto,
Sarīrabhedāpi na santasāmi;
Karonti heke sakhīnaṃ sakhāro,
Pāṇaṃ cajantā satamesa dhammo”. 
“Sudukkaraṃ kammamakāsi,
aṇḍajāyaṃ vihaṅgamo;
Atthāya kuraro putte,
aḍḍharatte anāgate”. 
“Cutāpi heke khalitā sakammunā,
Mittānukampāya patiṭṭhahanti;
Puttā mamaṭṭā gatimāgatosmi,
Atthaṃ caretho mama vāricara”. 
“Dhanena dhaññena ca attanā ca,
Mittaṃ sahāyañca karonti paṇḍitā;
Karomi te senaka etamatthaṃ,
Ariyo hi ariyassa karoti kiccaṃ”. 
“Appossukko tāta tuvaṃ nisīda,
Putto pitu carati atthacariyaṃ;
Ahaṃ carissāmi tavetamatthaṃ,
Senassa putte paritāyamāno”. 
“Addhā hi tāta satamesa dhammo,
Putto pitu yaṃ care atthacariyaṃ;
Appeva maṃ disvāna pavaḍḍhakāyaṃ,
Senassa puttā na viheṭhayeyyuṃ”. 
“Pasū manussā migavīraseṭṭha,
Bhayaṭṭitā seṭṭhamupabbajanti;
Puttā mamaṭṭā gatimāgatosmi,
Tvaṃ nosi rājā bhava me sukhāya”. 
“Karomi te senaka etamatthaṃ,
Āyāmi te taṃ disataṃ vadhāya;
Kathañhi viññū pahu sampajāno,
Na vāyame attajanassa guttiyā”. 
“Mittañca kayirātha suhadayañca,
Ayirañca kayirātha sukhāgamāya;
Nivatthakocova sarebhihantvā,
Modāma puttehi samaṅgibhūtā. 
Sakamittassa kammena,
sahāyassāpalāyino;
Kūjantamupakūjanti,
lomasā hadayaṅgamaṃ. 
Mittaṃ sahāyaṃ adhigamma paṇḍito,
So bhuñjatī putta pasuṃ dhanaṃ vā;
Ahañca puttā ca patī ca mayhaṃ,
Mittānukampāya samaṅgibhūtā. 
Rājavatā sūravatā ca attho,
Sampannasakhissa bhavanti hete;
So mittavā yasavā uggatatto,
Asmiṃdhaloke modati kāmakāmī. 
Karaṇīyāni mittāni,
daliddenāpi senaka;
Passa mittānukampāya,
samaggamhā sañātake. 
Sūrena balavantena,
yo mitte kurute dijo;
Evaṃ so sukhito hoti,
yathāhaṃ tvañca senakāti”. 
Mahāukkusajātakaṃ tatiyaṃ.