22.1.7 Candakumārajātaka
Rājāsi luddakammo,
Ekarājā pupphavatīyā;
So pucchi brahmabandhuṃ,
Khaṇḍahālaṃ purohitaṃ mūḷhaṃ. 
“Saggāna maggamācikkha,
Tvaṃsi brāhmaṇa dhammavinayakusalo;
Yathā ito vajanti sugatiṃ,
Narā puññāni katvāna”. 
“Atidānaṃ daditvāna,
avajjhe deva ghātetvā;
Evaṃ vajanti sugatiṃ,
narā puññāni katvāna”. 
“Kiṃ pana taṃ atidānaṃ,
Ke ca avajjhā imasmi lokasmiṃ;
Etañca kho no akkhāhi,
Yajissāmi dadāmi dānāni”. 
“Puttehi deva yajitabbaṃ,
Mahesīhi negamehi ca;
Usabhehi ājāniyehi catūhi,
Sabbacatukkena deva yajitabbaṃ”. 
Taṃ sutvā antepure,
Kumārā mahesiyo ca haññantu;
Eko ahosi nigghoso,
Bhismā accuggato saddo. 
“Gacchatha vadetha kumāre,
Candaṃ sūriyañca bhaddasenañca;
Sūrañca vāmagottañca,
Pacurā kira hotha yaññatthāya. 
Kumāriyopi vadetha,
Upasenaṃ kokilañca muditañca;
Nandañcāpi kumāriṃ,
Pacurā kira hotha yaññatthāya. 
Vijayampi mayhaṃ mahesiṃ,
Erāvatiṃ kesiniṃ sunandañca;
Lakkhaṇavarūpapannā,
Pacurā kira hotha yaññatthāya. 
Gahapatayo ca vadetha,
Puṇṇamukhaṃ bhaddiyaṃ siṅgālañca;
Vaḍḍhañcāpi gahapatiṃ,
Pacurā kira hotha yaññatthāya”. 
Te tattha gahapatayo,
Avocisuṃ samāgatā puttadāraparikiṇṇā;
“Sabbeva sikhino deva karohi,
Atha vā no dāse sāvehi”. 
“Abhayaṅkarampi me hatthiṃ,
Nāḷāgiriṃ accuggataṃ varuṇadantaṃ;
Ānetha kho ne khippaṃ,
Yaññatthāya bhavissanti. 
Assaratanampi kesiṃ,
Surāmukhaṃ puṇṇakaṃ vinatakañca;
Ānetha kho ne khippaṃ,
Yaññatthāya bhavissanti. 
Usabhampi yūthapatiṃ anojaṃ,
Nisabhaṃ gavampatiṃ tepi mayhaṃ ānetha;
Samūha karontu sabbaṃ,
Yajissāmi dadāmi dānāni. 
Sabbaṃ paṭiyādetha,
Yaññaṃ pana uggatamhi sūriyamhi;
Āṇāpetha ca kumāre,
Abhiramantu imaṃ rattiṃ. 
Sabbaṃ upaṭṭhapetha,
Yaññaṃ pana uggatamhi sūriyamhi;
Vadetha dāni kumāre,
Ajja kho pacchimā ratti”. 
Taṃtaṃ mātā avaca,
Rodantī āgantvā vimānato;
“Yañño kira te putta,
Bhavissati catūhi puttehi”. 
“Sabbepi mayhaṃ puttā cattā,
candasmiṃ haññamānasmiṃ;
Puttehi yaññaṃ yajitvāna,
sugatiṃ saggaṃ gamissāmi”. 
“Mā taṃ putta saddahesi,
Sugati kira hoti puttayaññena;
Nirayāneso maggo,
Neso maggo hi saggānaṃ. 
Dānāni dehi koṇḍañña,
Ahiṃsā sabbabhūtabhabyānaṃ;
Esa maggo sugatiyā,
Na ca maggo puttayaññena”. 
“Ācariyānaṃ vacanā,
Ghātessaṃ candañca sūriyañca;
Puttehi yaññaṃ yajitvāna duccajehi,
Sugatiṃ saggaṃ gamissāmi”. 
Taṃtaṃ pitāpi avaca,
Vasavattī orasaṃ sakaṃ puttaṃ;
“Yañño kira te putta,
Bhavissati catūhi puttehi”. 
“Sabbepi mayhaṃ puttā cattā,
candasmiṃ haññamānasmiṃ;
Puttehi yaññaṃ yajitvāna,
sugatiṃ saggaṃ gamissāmi”. 
“Mā taṃ putta saddahesi,
Sugati kira hoti puttayaññena;
Nirayāneso maggo,
Neso maggo hi saggānaṃ. 
Dānāni dehi koṇḍañña,
Ahiṃsā sabbabhūtabhabyānaṃ;
Esa maggo sugatiyā,
Na ca maggo puttayaññena”. 
“Ācariyānaṃ vacanā,
Ghātessaṃ candañca sūriyañca;
Puttehi yaññaṃ yajitvāna duccajehi,
Sugatiṃ saggaṃ gamissāmi”. 
“Dānāni dehi koṇḍañña,
Ahiṃsā sabbabhūtabhabyānaṃ;
Puttaparivuto tuvaṃ,
Raṭṭhaṃ janapadañca pālehi”. 
“Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Hatthī asse ca pālema. 
Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Hatthichakaṇāni ujjhema. 
Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Assachakaṇāni ujjhema. 
Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Yassa honti tava kāmā,
Api raṭṭhā pabbājitā;
Bhikkhācariyaṃ carissāma”. 
“Dukkhaṃ kho me janayatha,
Vilapantā jīvitassa kāmā hi;
Muñcetha dāni kumāre,
Alampi me hotu puttayaññena”. 
“Pubbeva khosi me vutto,
Dukkaraṃ durabhisambhavañcetaṃ;
Atha no upakkhaṭassa yaññassa,
Kasmā karosi vikkhepaṃ. 
Sabbe vajanti sugatiṃ,
Ye yajanti yepi yājenti;
Ye cāpi anumodanti,
Yajantānaṃ edisaṃ mahāyaññaṃ”. 
“Atha kissa jano pubbe,
Sotthānaṃ brāhmaṇe avācesi;
Atha no akāraṇasmā,
Yaññatthāya deva ghātesi. 
Pubbeva no daharakāle,
na hanesi na ghātesi;
Daharamhā yobbanaṃ pattā,
adūsakā tāta haññāma. 
Hatthigate assagate,
Sannaddhe passa no mahārāja;
Yuddhe vā yujjhamāne vā,
Na hi mādisā sūrā honti yaññatthāya. 
Paccante vāpi kupite,
Aṭavīsu vā mādise niyojenti;
Atha no akāraṇasmā,
Abhūmiyaṃ tāta haññāma. 
Yāpi hi tā sakuṇiyo,
Vasanti tiṇagharāni katvāna;
Tāsampi piyā puttā,
Atha no tvaṃ deva ghātesi. 
Mā tassa saddahesi,
Na maṃ khaṇḍahālo ghāteyya;
Mamañhi so ghātetvāna,
Anantarā tampi deva ghāteyya. 
Gāmavaraṃ nigamavaraṃ dadanti,
Bhogampissa mahārāja;
Athaggapiṇḍikāpi,
Kule kule hete bhuñjanti. 
Tesampi tādisānaṃ,
Icchanti dubbhituṃ mahārāja;
Yebhuyyena ete,
Akataññuno brāhmaṇā deva. 
Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Hatthī asse ca pālema. 
Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Hatthichakaṇāni ujjhema. 
Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Assachakaṇāni ujjhema. 
Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Yassa honti tava kāmā,
Api raṭṭhā pabbājitā;
Bhikkhācariyaṃ carissāma”. 
“Dukkhaṃ kho me janayatha,
Vilapantā jīvitassa kāmā hi;
Muñcetha dāni kumāre,
Alampi me hotu puttayaññena”. 
“Pubbeva khosi me vutto,
Dukkaraṃ durabhisambhavañcetaṃ;
Atha no upakkhaṭassa yaññassa,
Kasmā karosi vikkhepaṃ. 
Sabbe vajanti sugatiṃ,
Ye yajanti yepi yājenti;
Ye cāpi anumodanti,
Yajantānaṃ edisaṃ mahāyaññaṃ”. 
“Yadi kira yajitvā puttehi,
Devalokaṃ ito cutā yanti;
Brāhmaṇo tāva yajatu,
Pacchāpi yajasi tuvaṃ rājā. 
Yadi kira yajitvā puttehi,
Devalokaṃ ito cutā yanti;
Esveva khaṇḍahālo,
Yajataṃ sakehi puttehi. 
Evaṃ jānanto khaṇḍahālo,
kiṃ puttake na ghātesi;
Sabbañca ñātijanaṃ,
attānañca na ghātesi. 
Sabbe vajanti nirayaṃ,
Ye yajanti yepi yājenti;
Ye cāpi anumodanti,
Yajantānaṃ edisaṃ mahāyaññaṃ. 
Sace hi so sujjhati yo hanāti,
Hatopi so saggamupeti ṭhānaṃ;
Bhovādi bhovādina mārayeyyuṃ,
Ye cāpi tesaṃ abhisaddaheyyuṃ. 
Kathañca kira puttakāmāyo,
Gahapatayo gharaṇiyo ca;
Nagaramhi na uparavanti rājānaṃ,
‘Mā ghātayi orasaṃ puttaṃ’. 
Kathañca kira puttakāmāyo,
Gahapatayo gharaṇiyo ca;
Nagaramhi na uparavanti rājānaṃ,
‘Mā ghātayi atrajaṃ puttaṃ’. 
Rañño camhi atthakāmo,
Hito ca sabbajanapadassa;
Na koci assa paṭighaṃ,
Mayā jānapado na pavedeti. 
Gacchatha vo gharaṇiyo,
Tātañca vadetha khaṇḍahālañca;
‘Mā ghātetha kumāre,
Adūsake sīhasaṅkāse’. 
Gacchatha vo gharaṇiyo,
Tātañca vadetha khaṇḍahālañca;
‘Mā ghātetha kumāre,
Apekkhite sabbalokassa’. 
Yannūnāhaṃ jāyeyyaṃ,
Rathakārakulesu vā;
Pukkusakulesu vā vessesu vā jāyeyyaṃ,
Na hajja maṃ rāja yaññe ghāteyya”. 
“Sabbā sīmantiniyo gacchatha,
Ayyassa khaṇḍahālassa;
Pādesu nipatatha,
Aparādhāhaṃ na passāmi. 
Sabbā sīmantiniyo gacchatha,
Ayyassa khaṇḍahālassa;
Pādesu nipatatha,
Kinte bhante mayaṃ adūsema”. 
Kapaṇā vilapati selā,
Disvāna bhātare upanītatte;
“Yañño kira me ukkhipito,
Tātena saggakāmena”. 
Āvatti parivatti ca,
vasulo sammukhā rañño;
“Mā no pitaraṃ avadhi,
daharamhāyobbanaṃ pattā”. 
“Eso te vasula pitā,
Samehi pitarā saha;
Dukkhaṃ kho me janayasi,
Vilapanto antepurasmiṃ;
Muñcetha dāni kumāre,
Alampi me hotu puttayaññena”. 
“Pubbeva khosi me vutto,
Dukkaraṃ durabhisambhavañcetaṃ;
Atha no upakkhaṭassa yaññassa,
Kasmā karosi vikkhepaṃ. 
Sabbe vajanti sugatiṃ,
Ye yajanti yepi yājenti;
Ye cāpi anumodanti,
Yajantānaṃ edisaṃ mahāyaññaṃ. 
Sabbaratanassa yañño upakkhaṭo,
Ekarāja tava paṭiyatto;
Abhinikkhamassu deva,
Saggaṃ gato tvaṃ pamodissasi”. 
Daharā sattasatā etā,
Candakumārassa bhariyāyo;
Kese pakiritvāna,
Rodantiyo maggamanuyāyisuṃ. 
Aparā pana sokena,
Nikkhantā nandane viya devā;
Kese pakiritvāna,
Rodantiyo maggamanuyāyiṃsu. 
“Kāsikasucivatthadharā,
Kuṇḍalino agalucandanavilittā;
Niyyanti candasūriyā,
Yaññatthāya ekarājassa. 
Kāsikasucivatthadharā,
Kuṇḍalino agalucandanavilittā;
Niyyanti candasūriyā,
Mātu katvā hadayasokaṃ. 
Kāsikasucivatthadharā,
Kuṇḍalino agalucandanavilittā;
Niyyanti candasūriyā,
Janassa katvā hadayasokaṃ. 
Maṃsarasabhojanā nhāpakasunhāpitā,
Kuṇḍalino agalucandanavilittā;
Niyyanti candasūriyā,
Yaññatthāya ekarājassa. 
Maṃsarasabhojanā nhāpakasunhāpitā,
Kuṇḍalino agalucandanavilittā;
Niyyanti candasūriyā,
Mātu katvā hadayasokaṃ. 
Maṃsarasabhojanā nhāpakasunhāpitā,
Kuṇḍalino agalucandanavilittā;
Niyyanti candasūriyā,
Janassa katvā hadayasokaṃ. 
Yassu pubbe hatthivaradhuragate,
Hatthīhi anuvajanti;
Tyajja candasūriyā,
Ubhova pattikā yanti. 
Yassu pubbe assavaradhuragate,
Assehi anuvajanti;
Tyajja candasūriyā,
Ubhova pattikā yanti. 
Yassu pubbe rathavaradhuragate,
Rathehi anuvajanti;
Tyajja candasūriyā,
Ubhova pattikā yanti. 
Yehissu pubbe niyyaṃsu,
Tapanīyakappanehi turaṅgehi;
Tyajja candasūriyā,
Ubhova pattikā yanti”. 
“Yadi sakuṇi maṃsamicchasi,
Ḍayassu pubbena pupphavatiyā;
Yajatettha ekarājā,
Sammūḷho catūhi puttehi. 
Yadi sakuṇi maṃsamicchasi,
Ḍayassu pubbena pupphavatiyā;
Yajatettha ekarājā,
Sammūḷho catūhi kaññāhi. 
Yadi sakuṇi maṃsamicchasi,
Ḍayassu pubbena pupphavatiyā;
Yajatettha ekarājā,
Sammūḷho catūhi mahesīhi. 
Yadi sakuṇi maṃsamicchasi,
Ḍayassu pubbena pupphavatiyā;
Yajatettha ekarājā,
Sammūḷho catūhi gahapatīhi. 
Yadi sakuṇi maṃsamicchasi,
Ḍayassu pubbena pupphavatiyā;
Yajatettha ekarājā,
Sammūḷho catūhi hatthīhi. 
Yadi sakuṇi maṃsamicchasi,
Ḍayassu pubbena pupphavatiyā;
Yajatettha ekarājā,
Sammūḷho catūhi assehi. 
Yadi sakuṇi maṃsamicchasi,
Ḍayassu pubbena pupphavatiyā;
Yajatettha ekarājā,
Sammūḷho catūhi usabhehi. 
Yadi sakuṇi maṃsamicchasi,
Ḍayassu pubbena pupphavatiyā;
Yajatettha ekarājā,
Sammūḷho sabbacatukkena. 
Ayamassa pāsādo,
Idaṃ antepuraṃ suramaṇīyaṃ;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā. 
Idamassa kūṭāgāraṃ,
Sovaṇṇaṃ pupphamalyavikiṇṇaṃ;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā. 
Idamassa uyyānaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā. 
Idamassa asokavanaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā. 
Idamassa kaṇikāravanaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā. 
Idamassa pāṭalivanaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā. 
Idamassa ambavanaṃ,
Supupphitaṃ sabbakālikaṃ rammaṃ;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā. 
Ayamassa pokkharaṇī,
Sañchannā padumapuṇḍarīkehi;
Nāvā ca sovaṇṇavikatā,
Pupphavalliyā cittā suramaṇīyā;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā. 
Idamassa hatthiratanaṃ,
Erāvaṇo gajo balī dantī;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā. 
Idamassa assaratanaṃ,
ekakhuro asso;
Tedāni ayyaputtā,
cattāro vadhāya ninnītā. 
Ayamassa assaratho,
Sāḷiya nigghoso subho ratanavicitto;
Yatthassu ayyaputtā,
Sobhiṃsu nandane viya devā;
Tedāni ayyaputtā,
Cattāro vadhāya ninnītā. 
Kathaṃ nāma sāmasamasundarehi,
Candanamudukagattehi;
Rājā yajissate yaññaṃ,
Sammūḷho catūhi puttehi. 
Kathaṃ nāma sāmasamasundarāhi,
Candanamudukagattāhi;
Rājā yajissate yaññaṃ,
Sammūḷho catūhi kaññāhi. 
Kathaṃ nāma sāmasamasundarāhi,
Candanamudukagattāhi;
Rājā yajissate yaññaṃ,
Sammūḷho catūhi mahesīhi. 
Kathaṃ nāma sāmasamasundarehi,
Candanamudukagattehi;
Rājā yajissate yaññaṃ,
Sammūḷho catūhi gahapatīhi. 
Yathā honti gāmanigamā,
Suññā amanussakā brahāraññā;
Tathā hessati pupphavatiyā,
Yiṭṭhesu candasūriyesu”. 
“Ummattikā bhavissāmi,
Bhūnahatā paṃsunā ca parikiṇṇā;
Sace candavaraṃ hanti,
Pāṇā me deva rujjhanti. 
Ummattikā bhavissāmi,
Bhūnahatā paṃsunā ca parikiṇṇā;
Sace sūriyavaraṃ hanti,
Pāṇā me deva rujjhanti”. 
“Kinnumā na ramāpeyyuṃ,
Aññamaññaṃ piyaṃvadā;
Ghaṭṭikā uparikkhī ca,
Pokkharaṇī ca bhārikā;
Candasūriyesu naccantiyo,
Samā tāsaṃ na vijjati”. 
“Imaṃ mayhaṃ hadayasokaṃ,
Paṭimuñcatu khaṇḍahāla tava mātā;
Yo mayhaṃ hadayasoko,
Candamhi vadhāya ninnīte. 
Imaṃ mayhaṃ hadayasokaṃ,
Paṭimuñcatu khaṇḍahāla tava mātā;
Yo mayhaṃ hadayasoko,
Sūriyamhi vadhāya ninnīte. 
Imaṃ mayhaṃ hadayasokaṃ,
Paṭimuñcatu khaṇḍahāla tava jāyā;
Yo mayhaṃ hadayasoko,
Candamhi vadhāya ninnīte. 
Imaṃ mayhaṃ hadayasokaṃ,
Paṭimuñcatu khaṇḍahāla tava jāyā;
Yo mayhaṃ hadayasoko,
Sūriyamhi vadhāya ninnīte. 
Mā ca putte mā ca patiṃ,
Addakkhi khaṇḍahāla tava mātā;
Yo ghātesi kumāre,
Adūsake sīhasaṅkāse. 
Mā ca putte mā ca patiṃ,
Addakkhi khaṇḍahāla tava mātā;
Yo ghātesi kumāre,
Apekkhite sabbalokassa. 
Mā ca putte mā ca patiṃ,
Addakkhi khaṇḍahāla tava jāyā;
Yo ghātesi kumāre,
Adūsake sīhasaṅkāse. 
Mā ca putte mā ca patiṃ,
Addakkhi khaṇḍahāla tava jāyā;
Yo ghātesi kumāre,
Apekkhite sabbalokassa”. 
“Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Hatthī asse ca pālema. 
Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Hatthichakaṇāni ujjhema. 
Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Api nigaḷabandhakāpi,
Assachakaṇāni ujjhema. 
Mā no deva avadhi,
Dāse no dehi khaṇḍahālassa;
Yassa honti tava kāmā,
Api raṭṭhā pabbājitā;
Bhikkhācariyaṃ carissāma. 
Dibbaṃ deva upayācanti,
puttatthikāpi daliddā;
Paṭibhānānipi hitvā,
putte na labhanti ekaccā. 
Āsīsikāni karonti,
Puttā no jāyantu tato paputtā;
Atha no akāraṇasmā,
Yaññatthāya deva ghātesi. 
Upayācitakena puttaṃ labhanti,
Mā tāta no aghātesi;
Mā kicchāladdhakehi puttehi,
Yajittho imaṃ yaññaṃ. 
Upayācitakena puttaṃ labhanti,
Mā tāta no aghātesi;
Mā kapaṇaladdhakehi puttehi,
Ammāya no vippavāsesi. 
Bahudukkhā posiya candaṃ,
amma tuvaṃ jīyase puttaṃ;
Vandāmi kho te pāde,
labhataṃ tāto paralokaṃ. 
Handa ca maṃ upaguyha,
Pāde te amma vandituṃ dehi;
Gacchāmi dāni pavāsaṃ,
Yaññatthāya ekarājassa. 
Handa ca maṃ upagūha,
Pāde te amma vandituṃ dehi;
Gacchāmi dāni pavāsaṃ,
Mātu katvā hadayasokaṃ. 
Handa ca maṃ upagūha,
Pāde te amma vandituṃ dehi;
Gacchāmi dāni pavāsaṃ,
Janassa katvā hadayasokaṃ”. 
“Handa ca padumapattānaṃ,
Moḷiṃ bandhassu gotamiputta;
Campakadalamissāyo,
Esā te porāṇikā pakati. 
Handa ca vilepanaṃ te,
Pacchimakaṃ candanaṃ vilimpassu;
Yehi ca suvilitto,
Sobhasi rājaparisāyaṃ. 
Handa ca mudukāni vatthāni,
Pacchimakaṃ kāsikaṃ nivāsehi;
Yehi ca sunivattho,
Sobhasi rājaparisāyaṃ. 
Muttāmaṇikanakavibhūsitāni,
Gaṇhassu hatthābharaṇāni;
Yehi ca hatthābharaṇehi,
Sobhasi rājaparisāyaṃ”. 
“Na hi nūnāyaṃ raṭṭhapālo,
Bhūmipati janapadassa dāyādo;
Lokissaro mahanto,
Putte snehaṃ janayati”. 
“Mayhampi piyā puttā,
Attā ca piyo tumhe ca bhariyāyo;
Saggañca patthayāno,
Tenāhaṃ ghātayissāmi”. 
“Maṃ paṭhamaṃ ghātehi,
Mā me hadayaṃ dukkhaṃ phālesi;
Alaṅkato sundarako,
Putto deva tava sukhumālo. 
Handayya maṃ hanassu,
Paraloke candakena hessāmi;
Puññaṃ karassu vipulaṃ,
Vicarāma ubhopi paraloke”. 
“Mā tvaṃ cande rucci maraṇaṃ,
Bahukā tava devarā visālakkhi;
Te taṃ ramayissanti,
Yiṭṭhasmiṃ gotamiputte”. 
Evaṃ vutte, candā attānaṃ,
hanti hatthatalakehi;
“Alamettha jīvitena,
pissāmi visaṃ marissāmi. 
Na hi nūnimassa rañño,
Mittāmaccā ca vijjare suhadā;
Ye na vadanti rājānaṃ,
Mā ghātayi orase putte. 
Na hi nūnimassa rañño,
Ñātī mittā ca vijjare suhadā;
Ye na vadanti rājānaṃ,
Mā ghātayi atraje putte. 
Ime tepi mayhaṃ puttā,
Guṇino kāyūradhārino rāja;
Tehipi yajassu yaññaṃ,
Atha muñcatu gotamiputte. 
Bilasataṃ maṃ katvāna,
Yajassu sattadhā mahārāja;
Mā jeṭṭhaputtamavadhi,
Adūsakaṃ sīhasaṅkāsaṃ. 
Bilasataṃ maṃ katvāna,
Yajassu sattadhā mahārāja;
Mā jeṭṭhaputtamavadhi,
Apekkhitaṃ sabbalokassa”. 
“Bahukā tava dinnābharaṇā,
Uccāvacā subhaṇitamhi;
Muttāmaṇiveḷuriyā,
Etaṃ te pacchimakaṃ dānaṃ”. 
“Yesaṃ pubbe khandhesu,
Phullā mālāguṇā vivattiṃsu;
Tesajjapi sunisito,
Nettiṃso vivattissati khandhesu. 
Yesaṃ pubbe khandhesu,
Cittā mālāguṇā vivattiṃsu;
Tesajjapi sunisito,
Nettiṃso vivattissati khandhesu. 
Aciraṃ vata nettiṃso,
Vivattissati rājaputtānaṃ khandhesu;
Atha mama hadayaṃ na phalati,
Tāva daḷhabandhañca me āsi. 
Kāsikasucivatthadharā,
Kuṇḍalino agalucandanavilittā;
Niyyātha candasūriyā,
Yaññatthāya ekarājassa. 
Kāsikasucivatthadharā,
Kuṇḍalino agalucandanavilittā;
Niyyātha candasūriyā,
Mātu katvā hadayasokaṃ. 
Kāsikasucivatthadharā,
Kuṇḍalino agalucandanavilittā;
Niyyātha candasūriyā,
Janassa katvā hadayasokaṃ. 
Maṃsarasabhojanā nhāpakasunhāpitā,
Kuṇḍalino agalucandanavilittā;
Niyyātha candasūriyā,
Yaññatthāya ekarājassa. 
Maṃsarasabhojanā nhāpakasunhāpitā,
Kuṇḍalino agalucandanavilittā;
Niyyātha candasūriyā,
Mātu katvā hadayasokaṃ. 
Maṃsarasabhojanā nhāpakasunhāpitā,
Kuṇḍalino agalucandanavilittā;
Niyyātha candasūriyā,
Janassa katvā hadayasokaṃ”. 
Sabbasmiṃ upakkhaṭasmiṃ,
Nisīdite candasmiṃ yaññatthāya;
Pañcālarājadhītā pañjalikā,
Sabbaparisāya samanupariyāyi. 
“Yena saccena khaṇḍahālo,
Pāpakammaṃ karoti dummedho;
Etena saccavajjena,
Samaṅginī sāmikena homi. 
Ye idhatthi amanussā,
Yāni ca yakkhabhūtabhabyāni;
Karontu me veyyāvaṭikaṃ,
Samaṅginī sāmikena homi. 
Yā devatā idhāgatā,
Yāni ca yakkhabhūtabhabyāni;
Saraṇesiniṃ anāthaṃ tāyatha maṃ,
Yācāmahaṃ pati māhaṃ ajeyyaṃ”. 
Taṃ sutvā amanusso,
Ayokūṭaṃ paribbhametvāna;
Bhayamassa janayanto,
Rājānaṃ idamavoca. 
“Bujjhassu kho rājakali,
Mā tāhaṃ matthakaṃ nitāḷesiṃ;
Mā jeṭṭhaputtamavadhi,
Adūsakaṃ sīhasaṅkāsaṃ. 
Ko te diṭṭho rājakali,
Puttabhariyāyo haññamānāyo;
Seṭṭhi ca gahapatayo,
Adūsakā saggakāmā hi”. 
Taṃ sutvā khaṇḍahālo,
Rājā ca abbhutamidaṃ disvāna;
Sabbesaṃ bandhanāni mocesuṃ,
Yathā taṃ anupaghātaṃ. 
Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Sabbe ekekaleḍḍukamadaṃsu,
Esa vadho khaṇḍahālassa. 
Sabbe paviṭṭhā nirayaṃ,
Yathā taṃ pāpakaṃ karitvāna;
Na hi pāpakammaṃ katvā,
Labbhā sugatiṃ ito gantuṃ. 
Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Candaṃ abhisiñciṃsu,
Samāgatā rājaparisā ca. 
Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Candaṃ abhisiñciṃsu,
Samāgatā rājakaññāyo ca. 
Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Candaṃ abhisiñciṃsu,
Samāgatā devaparisā ca. 
Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Candaṃ abhisiñciṃsu,
Samāgatā devakaññāyo ca. 
Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Celukkhepamakaruṃ,
Samāgatā rājaparisā ca. 
Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Celukkhepamakaruṃ,
Samāgatā rājakaññāyo ca. 
Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Celukkhepamakaruṃ,
Samāgatā devaparisā ca. 
Sabbesu vippamuttesu,
Ye tattha samāgatā tadā āsuṃ;
Celukkhepamakaruṃ,
Samāgatā devakaññāyo ca. 
Sabbesu vippamuttesu,
Bahū ānanditā ahuṃ;
Nandiṃ pavesi nagaraṃ,
Bandhanā mokkho aghositthāti. 
Candakumārajātakaṃ sattamaṃ.