6.1.8 Kukkuṭajātaka
“Sucittapattachadana,
tambacūḷa vihaṅgama;
Oroha dumasākhāya,
mudhā bhariyā bhavāmi te”. 
“Catuppadī tvaṃ kalyāṇi,
dvipadāhaṃ manorame;
Migī pakkhī asaññuttā,
aññaṃ pariyesa sāmikaṃ”. 
“Komārikā te hessāmi,
Mañjukā piyabhāṇinī;
Vinda maṃ ariyena vedena,
Sāvaya maṃ yadicchasi”. 
“Kuṇapādini lohitape,
cori kukkuṭapothini;
Na tvaṃ ariyena vedena,
mamaṃ bhattāramicchasi”. 
“Evampi caturā nārī,
disvāna sadhanaṃ naraṃ;
Nenti saṇhāhi vācāhi,
biḷārī viya kukkuṭaṃ. 
Yo ca uppatitaṃ atthaṃ,
na khippamanubujjhati;
Amittavasamanveti,
pacchā ca anutappati. 
Yo ca uppatitaṃ atthaṃ,
khippameva nibodhati;
Muccate sattusambādhā,
kukkuṭova biḷāriyā”ti. 
Kukkuṭajātakaṃ aṭṭhamaṃ.
170