3.4.2 Seyyajātaka
“Seyyaṃso seyyaso hoti,
yo seyyamupasevati;
Ekena sandhiṃ katvāna,
sataṃ vajjhe amocayiṃ. 
Tasmā sabbena lokena,
sandhiṃ katvāna ekato;
Pecca saggaṃ nigaccheyya,
idaṃ suṇātha kāsiyā”. 
Idaṃ vatvā mahārājā,
Kaṃso bārāṇasiggaho;
Dhanuṃ kaṇḍañca nikkhippa,
Saṃyamaṃ ajjhupāgamīti. 
Seyyajātakaṃ dutiyaṃ.
150