11.1.6 Yudhañcayajātaka
“Mittāmaccaparibyūḷhaṃ,
ahaṃ vande rathesabhaṃ;
Pabbajissāmahaṃ rāja,
taṃ devo anumaññatu”. 
“Sace te ūnaṃ kāmehi,
ahaṃ paripūrayāmi te;
Yo taṃ hiṃsati vāremi,
mā pabbaja yudhañcaya”. 
“Na matthi ūnaṃ kāmehi,
hiṃsitā me na vijjati;
Dīpañca kātumicchāmi,
yaṃ jarā nābhikīrati”. 
“Putto vā pitaraṃ yāce,
pitā vā puttamorasaṃ;
Negamo taṃ yāce tāta,
mā pabbaja yudhañcaya”. 
“Mā maṃ deva nivārehi,
pabbajantaṃ rathesabha;
Māhaṃ kāmehi sammatto,
jarāya vasamanvagū”. 
“Ahaṃ taṃ tāta yācāmi,
ahaṃ putta nivāraye;
Ciraṃ taṃ daṭṭhumicchāmi,
mā pabbaja yudhañcaya”. 
“Ussāvova tiṇaggamhi,
sūriyuggamanaṃ pati;
Evamāyu manussānaṃ,
mā maṃ amma nivāraya”. 
“Taramāno imaṃ yānaṃ,
āropetu rathesabha;
Mā me mātā tarantassa,
antarāyakarā ahu”. 
“Abhidhāvatha bhaddante,
suññaṃ hessati rammakaṃ;
Yudhañcayo anuññāto,
sabbadattena rājinā. 
Yohu seṭṭho sahassassa,
yuvā kañcanasannibho;
Soyaṃ kumāro pabbajito,
kāsāyavasano balī”. 
“Ubho kumārā pabbajitā,
yudhañcayo yudhiṭṭhilo;
Pahāya mātāpitaro,
saṅgaṃ chetvāna maccuno”ti. 
Yudhañcayajātakaṃ chaṭṭhaṃ.