17.1.2 Sarabhaṅgajātaka
“Alaṅkatā kuṇḍalino suvatthā,
Veḷuriyamuttātharukhaggabandhā;
Rathesabhā tiṭṭhatha ke nu tumhe,
Kathaṃ vo jānanti manussaloke”. 
“Ahamaṭṭhako bhīmaratho panāyaṃ,
Kāliṅgarājā pana uggatoyaṃ;
Susaññatānaṃ isīnaṃ dassanāya,
Idhāgatā pucchitāyemha pañhe”. 
“Vehāyasaṃ tiṭṭhasi antalikkhe,
Pathaddhuno pannaraseva cando;
Pucchāmi taṃ yakkha mahānubhāva,
Kathaṃ taṃ jānanti manussaloke”. 
“Yamāhu devesu sujampatīti,
Maghavāti taṃ āhu manussaloke;
Sa devarājā idamajja patto,
Susaññatānaṃ isīnaṃ dassanāya”. 
“Dūre sutā no isayo samāgatā,
Mahiddhikā iddhiguṇūpapannā;
Vandāmi te ayire pasannacitto,
Ye jīvalokettha manussaseṭṭhā”. 
“Gandho isīnaṃ ciradikkhitānaṃ,
Kāyā cuto gacchati mālutena;
Ito paṭikkamma sahassanetta,
Gandho isīnaṃ asuci devarāja”. 
“Gandho isīnaṃ ciradikkhitānaṃ,
Kāyā cuto gacchatu mālutena;
Vicitrapupphaṃ surabhiṃva mālaṃ,
Gandhañca etaṃ pāṭikaṅkhāma bhante;
Na hettha devā paṭikkūlasaññino”. 
“Purindado bhūtapatī yasassī,
Devānamindo sakko maghavā sujampati;
Sa devarājā asuragaṇappamaddano,
Okāsamākaṅkhati pañha pucchituṃ. 
Ko nevimesaṃ idha paṇḍitānaṃ,
Pañhe puṭṭho nipuṇe byākarissati;
Tiṇṇañca raññaṃ manujādhipānaṃ,
Devānamindassa ca vāsavassa”. 
“Ayaṃ isi sarabhaṅgo tapassī,
Yato jāto virato methunasmā;
Āceraputto suvinītarūpo,
So nesaṃ pañhāni viyākarissati”. 
“Koṇḍañña pañhāni viyākarohi,
Yācanti taṃ isayo sādhurūpā;
Koṇḍañña eso manujesu dhammo,
Yaṃ vuddhamāgacchati esa bhāro”. 
“Katāvakāsā pucchantu bhonto,
Yaṃ kiñci pañhaṃ manasābhipatthitaṃ;
Ahañhi taṃ taṃ vo viyākarissaṃ,
Ñatvā sayaṃ lokamimaṃ parañca”. 
Tato ca maghavā sakko,
atthadassī purindado;
Apucchi paṭhamaṃ pañhaṃ,
yañcāsi abhipatthitaṃ. 
“Kiṃ sū vadhitvā na kadāci socati,
Kissappahānaṃ isayo vaṇṇayanti;
Kassīdha vuttaṃ pharusaṃ khametha,
Akkhāhi me koṇḍañña etamatthaṃ”. 
“Kodhaṃ vadhitvā na kadāci socati,
Makkhappahānaṃ isayo vaṇṇayanti;
Sabbesaṃ vuttaṃ pharusaṃ khametha,
Etaṃ khantiṃ uttamamāhu santo”. 
“Sakkā ubhinnaṃ vacanaṃ titikkhituṃ,
Sadisassa vā seṭṭhatarassa vāpi;
Kathaṃ nu hīnassa vaco khametha,
Akkhāhi me koṇḍañña etamatthaṃ”. 
“Bhayā hi seṭṭhassa vaco khametha,
Sārambhahetū pana sādisassa;
Yo cīdha hīnassa vaco khametha,
Etaṃ khantiṃ uttamamāhu santo”. 
“Kathaṃ vijaññā catupattharūpaṃ,
Seṭṭhaṃ sarikkhaṃ athavāpi hīnaṃ;
Virūparūpena caranti santo,
Tasmā hi sabbesaṃ vaco khametha”. 
“Na hetamatthaṃ mahatīpi senā,
Sarājikā yujjhamānā labhetha;
Yaṃ khantimā sappuriso labhetha,
Khantī balassūpasamanti verā”. 
“Subhāsitaṃ te anumodiyāna,
Aññaṃ taṃ pucchāmi tadiṅgha brūhi;
Yathā ahuṃ daṇḍakī nāḷikero,
Athajjuno kalābu cāpi rājā;
Tesaṃ gatiṃ brūhi supāpakamminaṃ,
Katthūpapannā isinaṃ viheṭhakā”. 
“Kisañhi vacchaṃ avakiriya daṇḍakī,
Ucchinnamūlo sajano saraṭṭho;
Kukkuḷanāme nirayamhi paccati,
Tassa phuliṅgāni patanti kāye. 
Yo saññate pabbajite aheṭhayi,
Dhammaṃ bhaṇante samaṇe adūsake;
Taṃ nāḷikeraṃ sunakhā parattha,
Saṅgamma khādanti viphandamānaṃ. 
Athajjuno niraye sattisūle,
Avaṃsiro patito uddhampādo;
Aṅgīrasaṃ gotamaṃ heṭhayitvā,
Khantiṃ tapassiṃ cirabrahmacāriṃ. 
Yo khaṇḍaso pabbajitaṃ achedayi,
Khantiṃ vadantaṃ samaṇaṃ adūsakaṃ;
Kalābuvīciṃ upapajja paccati,
Mahāpatāpaṃ kaṭukaṃ bhayānakaṃ. 
Etāni sutvā nirayāni paṇḍito,
Aññāni pāpiṭṭhatarāni cettha;
Dhammaṃ care samaṇabrāhmaṇesu,
Evaṃkaro saggamupeti ṭhānaṃ”. 
“Subhāsitaṃ te anumodiyāna,
Aññaṃ taṃ pucchāmi tadiṅgha brūhi;
Kathaṃvidhaṃ sīlavantaṃ vadanti,
Kathaṃvidhaṃ paññavantaṃ vadanti;
Kathaṃvidhaṃ sappurisaṃ vadanti,
Kathaṃvidhaṃ no siri no jahāti”. 
“Kāyena vācāya ca yodha saññato,
Manasā ca kiñci na karoti pāpaṃ;
Na attahetū alikaṃ bhaṇeti,
Tathāvidhaṃ sīlavantaṃ vadanti. 
Gambhīrapañhaṃ manasābhicintayaṃ,
Nāccāhitaṃ kamma karoti luddaṃ;
Kālāgataṃ atthapadaṃ na riñcati,
Tathāvidhaṃ paññavantaṃ vadanti. 
Yo ve kataññū katavedi dhīro,
Kalyāṇamitto daḷhabhatti ca hoti;
Dukhitassa sakkacca karoti kiccaṃ,
Tathāvidhaṃ sappurisaṃ vadanti. 
Etehi sabbehi guṇehupeto,
Saddho mudū saṃvibhāgī vadaññū;
Saṅgāhakaṃ sakhilaṃ saṇhavācaṃ,
Tathāvidhaṃ no siri no jahāti”. 
“Subhāsitaṃ te anumodiyāna,
Aññaṃ taṃ pucchāmi tadiṅgha brūhi;
Sīlaṃ siriñcāpi satañca dhammaṃ,
Paññañca kaṃ seṭṭhataraṃ vadanti”. 
“Paññā hi seṭṭhā kusalā vadanti,
Nakkhattarājāriva tārakānaṃ;
Sīlaṃ sīrī cāpi satañca dhammo,
Anvāyikā paññavato bhavanti”. 
“Subhāsitaṃ te anumodiyāna,
Aññaṃ taṃ pucchāmi tadiṅgha brūhi;
Kathaṃkaro kintikaro kimācaraṃ,
Kiṃ sevamāno labhatīdha paññaṃ;
Paññāya dāni paṭipadaṃ vadehi,
Kathaṃkaro paññavā hoti macco”. 
“Sevetha vuddhe nipuṇe bahussute,
Uggāhako ca paripucchako siyā;
Suṇeyya sakkacca subhāsitāni,
Evaṃkaro paññavā hoti macco. 
Sa paññavā kāmaguṇe avekkhati,
Aniccato dukkhato rogato ca;
Evaṃ vipassī pajahāti chandaṃ,
Dukkhesu kāmesu mahabbhayesu. 
Sa vītarāgo pavineyya dosaṃ,
Mettaṃ cittaṃ bhāvaye appamāṇaṃ;
Sabbesu bhūtesu nidhāya daṇḍaṃ,
Anindito brahmamupeti ṭhānaṃ”. 
“Mahatthiyaṃ āgamanaṃ ahosi,
Tavamaṭṭhakā bhīmarathassa cāpi;
Kāliṅgarājassa ca uggatassa,
Sabbesa vo kāmarāgo pahīno”. 
“Evametaṃ paracittavedi,
Sabbesa no kāmarāgo pahīno;
Karohi okāsamanuggahāya,
Yathā gatiṃ te abhisambhavema”. 
“Karomi okāsamanuggahāya,
Tathā hi vo kāmarāgo pahīno;
Pharātha kāyaṃ vipulāya pītiyā,
Yathā gatiṃ me abhisambhavetha”. 
“Sabbaṃ karissāma tavānusāsaniṃ,
Yaṃ yaṃ tuvaṃ vakkhasi bhūripañña;
Pharāma kāyaṃ vipulāya pītiyā,
Yathā gatiṃ te abhisambhavema”. 
“Katāya vacchassa kisassa pūjā,
Gacchantu bhonto isayo sādhurūpā;
Jhāne ratā hotha sadā samāhitā,
Esā ratī pabbajitassa seṭṭhā”. 
Sutvāna gāthā paramatthasaṃhitā,
Subhāsitā isinā paṇḍitena;
Te vedajātā anumodamānā,
Pakkāmu devā devapuraṃ yasassino. 
Gāthā imā atthavatī subyañjanā,
Subhāsitā isinā paṇḍitena;
Yo kocimā aṭṭhikatvā suṇeyya,
Labhetha pubbāpariyaṃ visesaṃ;
Laddhāna pubbāpariyaṃ visesaṃ,
Adassanaṃ maccurājassa gacche. 
“Sālissaro sāriputto,
meṇḍissaro ca kassapo;
Pabbato anuruddho ca,
kaccāyano ca devalo. 
Anusisso ca ānando,
kisavaccho ca kolito;
Nārado udāyitthero,
parisā buddhaparisā;
Sarabhaṅgo lokanātho,
evaṃ dhāretha jātakan”ti. 
Sarabhaṅgajātakaṃ dutiyaṃ.