4.4.9 Bāverujātaka
“Adassanena morassa,
sikhino mañjubhāṇino;
Kākaṃ tattha apūjesuṃ,
maṃsena ca phalena ca. 
Yadā ca sarasampanno,
moro bāverumāgamā;
Atha lābho ca sakkāro,
vāyasassa ahāyatha. 
Yāva nuppajjatī buddho,
dhammarājā pabhaṅkaro;
Tāva aññe apūjesuṃ,
puthū samaṇabrāhmaṇe. 
Yadā ca sarasampanno,
buddho dhammaṃ adesayi;
Atha lābho ca sakkāro,
titthiyānaṃ ahāyathā”ti. 
Bāverujātakaṃ navamaṃ.
160