7.2.10 Kummāsapiṇḍijātaka
“Na kiratthi anomadassisu,
Pāricariyā buddhesu appikā;
Sukkhāya aloṇikāya ca,
Passaphalaṃ kummāsapiṇḍiyā. 
Hatthigavassā cime bahū,
Dhanadhaññaṃ pathavī ca kevalā;
Nāriyo cimā accharūpamā,
Passa phalaṃ kummāsapiṇḍiyā”. 
“Abhikkhaṇaṃ rājakuñjara,
Gāthā bhāsasi kosalādhipa;
Pucchāmi taṃ raṭṭhavaḍḍhana,
Bāḷhaṃ pītimano pabhāsasi”. 
“Imasmiññeva nagare,
kule aññatare ahuṃ;
Parakammakaro āsiṃ,
bhatako sīlasaṃvuto. 
Kammāya nikkhamantohaṃ,
caturo samaṇeddasaṃ;
Ācārasīlasampanne,
sītibhūte anāsave. 
Tesu cittaṃ pasādetvā,
nisīdetvā paṇṇasanthate;
Adaṃ buddhāna kummāsaṃ,
pasanno sehi pāṇibhi. 
Tassa kammassa kusalassa,
idaṃ me edisaṃ phalaṃ;
Anubhomi idaṃ rajjaṃ,
phītaṃ dharaṇimuttamaṃ”. 
“Dadaṃ bhuñja mā ca pamādo,
Cakkaṃ vattaya kosalādhipa;
Mā rāja adhammiko ahu,
Dhammaṃ pālaya kosalādhipa”. 
“Sohaṃ tadeva punappunaṃ,
Vaṭumaṃ ācarissāmi sobhane;
Ariyācaritaṃ sukosale,
Arahanto me manāpāva passituṃ. 
Devī viya accharūpamā,
Majjhe nārigaṇassa sobhasi;
Kiṃ kammamakāsi bhaddakaṃ,
Kenāsi vaṇṇavatī sukosale”. 
“Ambaṭṭhakulassa khattiya,
Dāsyāhaṃ parapesiyā ahuṃ;
Saññatā ca dhammajīvinī,
Sīlavatī ca apāpadassanā. 
Uddhaṭabhattaṃ ahaṃ tadā,
Caramānassa adāsi bhikkhuno;
Vittā sumanā sayaṃ ahaṃ,
Tassa kammassa phalaṃ mamedisan”ti. 
Kummāsapiṇḍijātakaṃ dasamaṃ.