3.2.2 Mudupāṇijātaka
“Pāṇi ce muduko cassa,
nāgo cassa sukārito;
Andhakāro ca vasseyya,
atha nūna tadā siyā”. 
“Analā mudusambhāsā,
duppūrā tā nadīsamā;
Sīdanti naṃ viditvāna,
ārakā parivajjaye. 
Yaṃ etā upasevanti,
chandasā vā dhanena vā;
Jātavedova saṃ ṭhānaṃ,
khippaṃ anudahanti nan”ti. 
Mudupāṇijātakaṃ dutiyaṃ.
170