10.1.12 Bilārakosiyajātaka
“Apacantāpi dicchanti,
santo laddhāna bhojanaṃ;
Kimeva tvaṃ pacamāno,
yaṃ na dajjā na taṃ samaṃ. 
Maccherā ca pamādā ca,
evaṃ dānaṃ na diyyati;
Puññaṃ ākaṅkhamānena,
deyyaṃ hoti vijānatā. 
Yasseva bhīto na dadāti maccharī,
Tadevādadato bhayaṃ;
Jighacchā ca pipāsā ca,
Yassa bhāyati maccharī;
Tameva bālaṃ phusati,
Asmiṃ loke paramhi ca. 
Tasmā vineyya maccheraṃ,
dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ,
patiṭṭhā honti pāṇinaṃ”. 
“Duddadaṃ dadamānānaṃ,
dukkaraṃ kamma kubbataṃ;
Asanto nānukubbanti,
sataṃ dhammo durannayo. 
Tasmā satañca asataṃ,
nānā hoti ito gati;
Asanto nirayaṃ yanti,
santo saggaparāyaṇā”. 
“Appasmeke pavecchanti,
bahuneke na dicchare;
Appasmā dakkhiṇā dinnā,
sahassena samaṃ mitā”. 
“Dhammaṃ care yopi samuñchakaṃ care,
Dārañca posaṃ dadamappakasmiṃ;
Sataṃ sahassānaṃ sahassayāginaṃ,
Kalampi nāgghanti tathāvidhassa te”. 
“Kenesa yañño vipulo mahagghato,
Samena dinnassa na agghameti;
Kathaṃ sataṃ sahassānaṃ sahassayāginaṃ,
Kalampi nāgghanti tathāvidhassa te”. 
“Dadanti heke visame niviṭṭhā,
Chetvā vadhitvā atha socayitvā;
Sā dakkhiṇā assumukhā sadaṇḍā,
Samena dinnassa na agghameti;
Evaṃ sataṃ sahassānaṃ sahassayāginaṃ,
Kalampi nāgghanti tathāvidhassa te”ti. 
Bilārakosiyajātakaṃ dvādasamaṃ.