4.1.6 Sujātājātaka
“Kimaṇḍakā ime deva,
nikkhittā kaṃsamallake;
Upalohitakā vaggū,
taṃ me akkhāhi pucchito”. 
“Yāni pure tuvaṃ devi,
bhaṇḍu nantakavāsinī;
Ucchaṅgahatthā pacināsi,
tassā te koliyaṃ phalaṃ. 
Uḍḍayhate na ramati,
bhogā vippajahanti taṃ;
Tatthevimaṃ paṭinetha,
yattha kolaṃ pacissati”. 
“Honti hete mahārāja,
iddhippattāya nāriyā;
Khama deva sujātāya,
māssā kujjha rathesabhā”ti. 
Sujātājātakaṃ chaṭṭhaṃ.
160