6.1.1 Avāriyajātaka
“Māsu kujjha bhūmipati,
māsu kujjha rathesabha;
Kuddhaṃ appaṭikujjhanto,
rājā raṭṭhassa pūjito. 
Gāme vā yadi vāraññe,
ninne vā yadi vā thale;
Sabbattha anusāsāmi,
māsu kujjha rathesabha”. 
“Avāriyapitā nāma,
ahu gaṅgāya nāviko;
Pubbe janaṃ tāretvāna,
pacchā yācati vetanaṃ;
Tenassa bhaṇḍanaṃ hoti,
na ca bhogehi vaḍḍhati”. 
“Atiṇṇaṃyeva yācassu,
apāraṃ tāta nāvika;
Añño hi tiṇṇassa mano,
añño hoti pāresino. 
Gāme vā yadi vāraññe,
ninne vā yadi vā thale;
Sabbattha anusāsāmi,
māsu kujjhittha nāvika”. 
“Yāyevānusāsaniyā,
rājā gāmavaraṃ adā;
Tāyevānusāsaniyā,
nāviko paharī mukhaṃ. 
Bhattaṃ bhinnaṃ hatā bhariyā,
Gabbho ca patito chamā;
Migova jātarūpena,
Na tenatthaṃ abandhi sū”ti. 
Avāriyajātakaṃ paṭhamaṃ.
180