6.2.2 Sūcijātaka
“Akakkasaṃ apharusaṃ,
kharadhotaṃ supāsiyaṃ;
Sukhumaṃ tikhiṇaggañca,
ko sūciṃ ketumicchati. 
Sumajjañca supāsañca,
anupubbaṃ suvaṭṭitaṃ;
Ghanaghātimaṃ paṭithaddhaṃ,
ko sūciṃ ketumicchati”. 
“Ito dāni patāyanti,
sūciyo baḷisāni ca;
Koyaṃ kammāragāmasmiṃ,
sūciṃ vikketumicchati. 
Ito satthāni gacchanti,
Kammantā vividhā puthū;
Koyaṃ kammāragāmasmiṃ,
Sūciṃ vikketumicchati”. 
“Sūciṃ kammāragāmasmiṃ,
vikketabbā pajānatā;
Ācariyāva jānanti,
kammaṃ sukatadukkaṭaṃ. 
Imañce te pitā bhadde,
Sūciṃ jaññā mayā kataṃ;
Tayā ca maṃ nimanteyya,
Yañcatthaññaṃ ghare dhanan”ti. 
Sūcijātakaṃ dutiyaṃ.
220