4.4.8 Thusajātaka
“Viditaṃ thusaṃ undurānaṃ,
Viditaṃ pana taṇḍulaṃ;
Thusaṃ thusaṃ vivajjetvā,
Taṇḍulaṃ pana khādare. 
Yā mantanā araññasmiṃ,
yā ca gāme nikaṇṇikā;
Yañcetaṃ iti cīti ca,
etampi viditaṃ mayā. 
Dhammena kira jātassa,
pitā puttassa makkaṭo;
Daharasseva santassa,
dantehi phalamacchidā. 
Yametaṃ parisappasi,
ajakāṇova sāsape;
Yopāyaṃ heṭṭhato seti,
etampi viditaṃ mayā”ti. 
Thusajātakaṃ aṭṭhamaṃ.
160