7.2.4 Daḷhadhammajātaka
“Ahañce daḷhadhammassa,
vahantī nābhirādhayiṃ;
Dharantī urasi sallaṃ,
yuddhe vikkantacārinī. 
Nūna rājā na jānāti,
mama vikkamaporisaṃ;
Saṅgāme sukatantāni,
dūtavippahitāni ca. 
Sā nūnāhaṃ marissāmi,
abandhu aparāyinī;
Tadā hi kumbhakārassa,
dinnā chakaṇahārikā”. 
“Yāvatāsīsatī poso,
tāvadeva pavīṇati;
Atthāpāye jahanti naṃ,
oṭṭhibyādhiṃva khattiyo. 
Yo pubbe katakalyāṇo,
katattho nāvabujjhati;
Atthā tassa palujjanti,
ye honti abhipatthitā. 
Yo pubbe katakalyāṇo,
katattho manubujjhati;
Atthā tassa pavaḍḍhanti,
ye honti abhipatthitā. 
Taṃ vo vadāmi bhaddante,
yāvantettha samāgatā;
Sabbe kataññuno hotha,
ciraṃ saggamhi ṭhassathā”ti. 
Daḷhadhammajātakaṃ catutthaṃ.
220