3.4.1 Abbhantarajātaka
“Abbhantaro nāma dumo,
yassa dibyamidaṃ phalaṃ;
Bhutvā dohaḷinī nārī,
cakkavattiṃ vijāyati. 
Tvampi bhadde mahesīsi,
sā cāpi patino piyā;
Āharissati te rājā,
idaṃ abbhantaraṃ phalaṃ”. 
“Bhatturatthe parakkanto,
yaṃ ṭhānamadhigacchati;
Sūro attapariccāgī,
labhamāno bhavāmahan”ti. 
Abbhantarajātakaṃ paṭhamaṃ.
150