19.1.1 Soṇakajātaka
“Tassa sutvā sataṃ dammi,
sahassaṃ diṭṭha soṇakaṃ;
Ko me soṇakamakkhāti,
sahāyaṃ paṃsukīḷitaṃ”. 
“Athabravī māṇavako,
daharo pañcacūḷako;
Mayhaṃ sutvā sataṃ dehi,
sahassaṃ diṭṭha soṇakaṃ;
Ahaṃ te soṇakakkhissaṃ,
sahāyaṃ paṃsukīḷitaṃ”. 
“Katamasmiṃ so janapade,
raṭṭhesu nigamesu ca;
Kattha soṇakamaddakkhi,
taṃ me akkhāhi pucchito”. 
“Taveva deva vijite,
tavevuyyānabhūmiyā;
Ujuvaṃsā mahāsālā,
nīlobhāsā manoramā. 
Tiṭṭhanti meghasamānā,
rammā aññoññanissitā;
Tesaṃ mūlamhi soṇako,
jhāyatī anupādano;
Upādānesu lokesu,
ḍayhamānesu nibbuto”. 
Tato ca rājā pāyāsi,
senāya caturaṅgiyā;
Kārāpetvā samaṃ maggaṃ,
agamā yena soṇako. 
Uyyānabhūmiṃ gantvāna,
vicaranto brahāvane;
Āsīnaṃ soṇakaṃ dakkhi,
ḍayhamānesu nibbutaṃ. 
“Kapaṇo vatayaṃ bhikkhu,
muṇḍo saṅghāṭipāruto;
Amātiko apitiko,
rukkhamūlasmi jhāyati”. 
Imaṃ vākyaṃ nisāmetvā,
Soṇako etadabravi;
“Na rāja kapaṇo hoti,
Dhammaṃ kāyena phassayaṃ. 
Yo ca dhammaṃ niraṃkatvā,
Adhammamanuvattati;
Sa rāja kapaṇo hoti,
Pāpo pāpaparāyaṇo”. 
“Arindamoti me nāmaṃ,
kāsirājāti maṃ vidū;
Kacci bhoto sukhasseyyā,
idha pattassa soṇaka”. 
“Sadāpi bhadramadhanassa,
Anāgārassa bhikkhuno;
Na tesaṃ koṭṭhe openti,
Na kumbhiṃ na khaḷopiyaṃ;
Paraniṭṭhitamesānā,
Tena yāpenti subbatā. 
Dutiyampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Anavajjapiṇḍo bhottabbo,
Na ca kocūparodhati. 
Tatiyampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Nibbuto piṇḍo bhottabbo,
Na ca kocūparodhati. 
Catutthampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Muttassa raṭṭhe carato,
Saṅgo yassa na vijjati. 
Pañcamampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Nagaramhi ḍayhamānamhi,
Nāssa kiñci aḍayhatha. 
Chaṭṭhampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Raṭṭhe vilumpamānamhi,
Nāssa kiñci ahīratha. 
Sattamampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Corehi rakkhitaṃ maggaṃ,
Ye caññe paripanthikā;
Pattacīvaramādāya,
Sotthiṃ gacchati subbato. 
Aṭṭhamampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Yaṃ yaṃ disaṃ pakkamati,
Anapekkhova gacchati”. 
“Bahūni samaṇabhadrāni,
ye tvaṃ bhikkhu pasaṃsasi;
Ahañca giddho kāmesu,
kathaṃ kāhāmi soṇaka. 
Piyā me mānusā kāmā,
atho dibyāpi me piyā;
Atha kena nu vaṇṇena,
ubho loke labhāmase”. 
“Kāme giddhā kāmaratā,
kāmesu adhimucchitā;
Narā pāpāni katvāna,
upapajjanti duggatiṃ. 
Ye ca kāme pahantvāna,
nikkhantā akutobhayā;
Ekodibhāvādhigatā,
na te gacchanti duggatiṃ. 
Upamaṃ te karissāmi,
taṃ suṇohi arindama;
Upamāya midhekacce,
atthaṃ jānanti paṇḍitā. 
Gaṅgāya kuṇapaṃ disvā,
vuyhamānaṃ mahaṇṇave;
Vāyaso samacintesi,
appapañño acetaso. 
‘Yānañca vatidaṃ laddhaṃ,
bhakkho cāyaṃ anappako’;
Tattha rattiṃ tattha divā,
tattheva nirato mano. 
Khādaṃ nāgassa maṃsāni,
pivaṃ bhāgīrathodakaṃ;
Sampassaṃ vanacetyāni,
na palettha vihaṅgamo. 
Tañca otaraṇī gaṅgā,
pamattaṃ kuṇape rataṃ;
Samuddaṃ ajjhagāhāsi,
agatī yattha pakkhinaṃ. 
So ca bhakkhaparikkhīṇo,
udapatvā vihaṅgamo;
Na pacchato na purato,
nuttaraṃ nopi dakkhiṇaṃ. 
Dīpaṃ so najjhagāgañchi,
agatī yattha pakkhinaṃ;
So ca tattheva pāpattha,
yathā dubbalako tathā. 
Tañca sāmuddikā macchā,
kumbhīlā makarā susū;
Pasayhakārā khādiṃsu,
phandamānaṃ vipakkhakaṃ. 
Evameva tuvaṃ rāja,
ye caññe kāmabhogino;
Giddhā ce na vamissanti,
kākapaññāva te vidū. 
Esā te upamā rāja,
atthasandassanī katā;
Tvañca paññāyase tena,
yadi kāhasi vā na vā. 
Ekavācampi dvivācaṃ,
bhaṇeyya anukampako;
Tatuttariṃ na bhāseyya,
dāsovayyassa santike”. 
Idaṃ vatvāna pakkāmi,
soṇako amitabuddhimā;
Vehāse antalikkhasmiṃ,
anusāsitvāna khattiyaṃ. 
“Ko nume rājakattāro,
suddā veyyattamāgatā;
Rajjaṃ niyyādayissāmi,
nāhaṃ rajjena matthiko. 
Ajjeva pabbajissāmi,
Ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
Kāmānaṃ vasamanvagaṃ”. 
“Atthi te daharo putto,
dīghāvu raṭṭhavaḍḍhano;
Taṃ rajje abhisiñcassu,
so no rājā bhavissati”. 
“Khippaṃ kumāramānetha,
dīghāvuṃ raṭṭhavaḍḍhanaṃ;
Taṃ rajje abhisiñcissaṃ,
so vo rājā bhavissati”. 
Tato kumāramānesuṃ,
dīghāvuṃ raṭṭhavaḍḍhanaṃ;
Taṃ disvā ālapī rājā,
ekaputtaṃ manoramaṃ. 
“Saṭṭhi gāmasahassāni,
paripuṇṇāni sabbaso;
Te putta paṭipajjassu,
rajjaṃ niyyādayāmi te. 
Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ. 
Saṭṭhi nāgasahassāni,
sabbālaṅkārabhūsitā;
Suvaṇṇakacchā mātaṅgā,
hemakappanavāsasā. 
Ārūḷhā gāmaṇīyehi,
tomaraṅkusapāṇibhi;
Te putta paṭipajjassu,
rajjaṃ niyyādayāmi te. 
Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ. 
Saṭṭhi assasahassāni,
sabbālaṅkārabhūsitā;
Ājānīyāva jātiyā,
sindhavā sīghavāhino. 
Ārūḷhā gāmaṇīyehi,
illiyācāpadhāribhi;
Te putta paṭipajjassu,
rajjaṃ niyyādayāmi te. 
Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ. 
Saṭṭhi rathasahassāni,
sannaddhā ussitaddhajā;
Dīpā athopi veyyagghā,
sabbālaṅkārabhūsitā. 
Ārūḷhā gāmaṇīyehi,
cāpahatthehi vammibhi;
Te putta paṭipajjassu,
rajjaṃ niyyādayāmi te. 
Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ. 
Saṭṭhi dhenusahassāni,
rohaññā puṅgavūsabhā;
Tā putta paṭipajjassu,
rajjaṃ niyyādayāmi te. 
Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ. 
Soḷasitthisahassāni,
sabbālaṅkārabhūsitā;
Vicitravatthābharaṇā,
āmuttamaṇikuṇḍalā;
Tā putta paṭipajjassu,
rajjaṃ niyyādayāmi te. 
Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ”. 
“Daharasseva me tāta,
mātā matāti me sutaṃ;
Tayā vinā ahaṃ tāta,
jīvitumpi na ussahe. 
Yathā āraññakaṃ nāgaṃ,
poto anveti pacchato;
Jessantaṃ giriduggesu,
samesu visamesu ca. 
Evaṃ taṃ anugacchāmi,
pattamādāya pacchato;
Subharo te bhavissāmi,
na te hessāmi dubbharo”. 
“Yathā sāmuddikaṃ nāvaṃ,
vāṇijānaṃ dhanesinaṃ;
Vohāro tattha gaṇheyya,
vāṇijā byasanī siyā. 
Evamevāyaṃ puttakali,
antarāyakaro mama;
Imaṃ kumāraṃ pāpetha,
pāsādaṃ rativaḍḍhanaṃ. 
Tattha kambusahatthāyo,
yathā sakkaṃva accharā;
Tā naṃ tattha ramessanti,
tāhi ceso ramissati. 
Tato kumāraṃ pāpesuṃ,
pāsādaṃ rativaḍḍhanaṃ;
Taṃ disvā avacuṃ kaññā,
dīghāvuṃ raṭṭhavaḍḍhanaṃ. 
Devatā nusi gandhabbo,
adu sakko purindado;
Ko vā tvaṃ kassa vā putto,
kathaṃ jānemu taṃ mayaṃ”. 
“Namhi devo na gandhabbo,
Nāpi sakko purindado;
Kāsirañño ahaṃ putto,
Dīghāvu raṭṭhavaḍḍhano;
Mamaṃ bharatha bhaddaṃ vo,
Ahaṃ bhattā bhavāmi vo”. 
Taṃ tattha avacuṃ kaññā,
dīghāvuṃ raṭṭhavaḍḍhanaṃ;
“Kuhiṃ rājā anuppatto,
ito rājā kuhiṃ gato”. 
“Paṅkaṃ rājā atikkanto,
thale rājā patiṭṭhito;
Akaṇṭakaṃ agahanaṃ,
paṭipanno mahāpathaṃ. 
Ahañca paṭipannosmi,
maggaṃ duggatigāminaṃ;
Sakaṇṭakaṃ sagahanaṃ,
yena gacchanti duggatiṃ”. 
“Tassa te svāgataṃ rāja,
sīhasseva giribbajaṃ;
Anusāsa mahārāja,
tvaṃ no sabbāsamissaro”ti. 
Soṇakajātakaṃ paṭhamaṃ.