4.4.10 Visayhajātaka
“Adāsi dānāni pure visayha,
Dadato ca te khayadhammo ahosi;
Ito parañce na dadeyya dānaṃ,
Tiṭṭheyyuṃ te saṃyamantassa bhogā”. 
“Anariyamariyena sahassanetta,
Suduggatenāpi akiccamāhu;
Mā vo dhanaṃ taṃ ahu devarāja,
Yaṃ bhogahetu vijahemu saddhaṃ. 
Yena eko ratho yāti,
yāti tenāparo ratho;
Porāṇaṃ nihitaṃ vattaṃ,
vattataññeva vāsava. 
Yadi hessati dassāma,
asante kiṃ dadāmase;
Evaṃbhūtāpi dassāma,
mā dānaṃ pamadamhase”ti. 
Visayhajātakaṃ dasamaṃ.
Kokilavaggo catuttho.
Tassuddānaṃ
Ativelapabhāsati jītavaro,
Vanamajjha rathesabha jimhagamo;
Atha jambu tiṇāsanapīṭhavaraṃ,
Atha taṇḍula mora visayha dasāti. 
160