3.5.8 Udumbarajātaka
“Udumbarā cime pakkā,
nigrodhā ca kapitthanā;
Ehi nikkhama bhuñjassu,
kiṃ jighacchāya miyyasi”. 
“Evaṃ so suhito hoti,
yo vuḍḍhamapacāyati;
Yathāhamajja suhito,
dumapakkāni māsito”. 
“Yaṃ vanejo vanejassa,
vañceyya kapino kapi;
Daharo kapi saddheyya,
na hi jiṇṇo jarākapī”ti. 
Udumbarajātakaṃ aṭṭhamaṃ.
150