3.3.9 Satapattajātaka
“Yathā māṇavako panthe,
siṅgāliṃ vanagocariṃ;
Atthakāmaṃ pavedentiṃ,
anatthakāmāti maññati;
Anatthakāmaṃ satapattaṃ,
atthakāmoti maññati. 
Evameva idhekacco,
puggalo hoti tādiso;
Hitehi vacanaṃ vutto,
paṭigaṇhāti vāmato. 
Ye ca kho naṃ pasaṃsanti,
bhayā ukkaṃsayanti vā;
Tañhi so maññate mittaṃ,
satapattaṃva māṇavo”ti. 
Satapattajātakaṃ navamaṃ.
180