7.1.3 Sutanujātaka
“Rājā te bhattaṃ pāhesi,
Suciṃ maṃsūpasecanaṃ;
Maghadevasmiṃ adhivatthe,
Ehi nikkhamma bhuñjasu”. 
“Ehi māṇava orena,
bhikkhamādāya sūpitaṃ;
Tvañca māṇava bhikkhā ca,
ubho bhakkhā bhavissatha”. 
“Appakena tuvaṃ yakkha,
thullamatthaṃ jahissasi;
Bhikkhaṃ te nāharissanti,
janā maraṇasaññino. 
Laddhāya yakkhā tava niccabhikkhaṃ,
Suciṃ paṇītaṃ rasasā upetaṃ;
Bhikkhañca te āhariyo naro idha,
Sudullabho hehiti bhakkhite mayi”. 
“Mameva sutano attho,
yathā bhāsasi māṇava;
Mayā tvaṃ samanuññāto,
sotthiṃ passāhi mātaraṃ. 
Khaggaṃ chattañca pātiñca,
gacchamādāya māṇava;
Sotthiṃ passatu te mātā,
tvañca passāhi mātaraṃ”. 
“Evaṃ yakkha sukhī hohi,
saha sabbehi ñātibhi;
Dhanañca me adhigataṃ,
rañño ca vacanaṃ katan”ti. 
Sutanujātakaṃ tatiyaṃ.
210